SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ go૨ सूर्यप्रज्ञप्तिसूत्रे विशाखा चेति नक्षत्रत्रयेण मिलिया पट नक्षत्राणि तादृशानि सन्ति यानि खलु नक्षत्राणि उभयभागगतानि द्वय क्षेत्र व्याप्तानि पञ्चचत्वारिंशन्मुहूर्ततुल्यकालभोग्यानि सन्तीति । एतेषामपि नक्षत्राणां गणितप्रक्रियाभावना च पूर्व प्रतिपादितैव, तथा चाग्रेऽनन्तरमेव भावयिष्यते । किमत्र ग्रन्थगौरवेणेति ॥ सू० ३५ ॥ __ 'दसमस्स ततियं पाहुड पाहुडं समत्तं' दशमस्य तृतीयं प्राभृत प्राभृतं समाप्तम् ।।दशमस्य-दशमसंख्याकस्य-प्राभृतस्य 'जोगे किं ते व आहिए' योगे किं त्वया आख्यात मित्याख्यस्य मूलप्राभृतस्य द्वाविंशति प्राभृतप्राभृतेषु प्रथमस्य प्राभृतप्राभृतस्य ये पञ्चसन्ति तत्र तृतीयं प्राभृतप्राभृतं समाप्तम् ॥ ॥दशमप्राभृतस्य-चतुर्थ प्राभृतप्राभृतम् ॥ मूलम् -'ता कहं ते जोगस्स आदीआहिया ति वएजा, ता अभिई सवणा खलु दुबे पक्वत्ता पच्छा भागा समखित्ता साइरेग ऊतालीसतिमुहुता तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति तओ पच्छा अवरं साइरेयं दिवसं, एवं खलु अभिई सरणा दुवे णक्खत्ता एगराइं एगं च साइरेगं दिवसं चंदेण सद्धिं जोयं जोएति, जोयं जोएता जोयं अणुपरियटृति, ये तीन मिलके छह नक्षत्र ऐसे होते हैं कि जो नक्षत्र उभयभाग गत व्यर्धक्षेत्रव्याप्त तथा पंद्रह मुहर्त तुल्य काल भोग्य होते हैं। इन नक्षत्रों की भी गणित प्रक्रिया की भावना पहले प्रतिपादित की ही है तथा आगे कहे जायंगे अतः वृथा ग्रन्थ गौरव बढाने का क्या प्रयोजन ॥ सू० ३५॥ "दसमस्स ततियं पाहुडपाहुड समत्त' ___ 'दसवे प्राभृत का तीसरा प्रामृत प्रामृत समाप्त" दसवें प्राभृत का (जोगे किं ते आहिए) आपके मतसे योग के विषय में कैसे कहा है. इस विषय के मूल प्राभूत के बाईस प्राभृतप्राभृत में पहले प्राभृत प्राभृत का जो पांच भेद होते हैं उनमें तीसरा प्राभृतप्राभृत समाप्त ॥१०-३॥ આ રીતે ત્રણ પૂર્વા તથા રોહિણી, પુનર્વસુ અને વિશાખા આ ત્રણ નક્ષત્રો મળીને છ નક્ષત્રે ઉભયેભાગગત દ્રવ્યર્ધક્ષેત્ર વ્યાપ્ત તથા પંદર મુહૂર્ત તુલ્યકાળ ભગ્ય હોય છે. આ નક્ષત્રોની પણ ગણિત પ્રક્રિયાની ભાવના પહેલાં પ્રતિપાદન કરેલ જ છે. તથા હવે પછીના પ્રકરણમાં કહેવામાં આવનાર છે, તેથી ગ્રન્થવિસ્તાર ભયથી અહીંયાં કહેલ નથી. માસૂ. ૩૫ (दसमस्स ततिय पाहुडपाहुडं समत्तं । દસમા પ્રાભૂતનું ત્રીજુ પ્રાભૃત પ્રાભૃત સમાપ્ત છે ६समा प्रामृतना (जोगे किं ते आहिए) मापना भतथा योगना समयमा वी રીતે કહેલ છે? આ વિષય મૂળ પ્રાભૃતના બાવીસ પ્રાભૃત પ્રાભૃતમાં પહેલા પ્રાભૃત પ્રાભૃતના પાંચ ભેદ છે. તેમાં ત્રીજુ, પ્રાભૃત પ્રાભૃત સમાપ્ત . ૧૦–૩ ૫ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy