SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३५ दशमप्राभृतस्य तृतीयं प्राभृतप्राभृतम् ७०१ भिषा भरणी आर्द्रा अग्लेषा स्वाती ज्येष्ठा चेति षट् । तथा-'तत्थ जे ते णक्खत्ता उभयं भागा दिवडक्खेत्ता पणतालीसं मुहुत्ता पण्णत्ता ते णं छ, तं जहा-उत्तरापोवया रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उतरासाटा' तत्र यानि तानि नक्षत्राणि उभयभागानि द्वयर्द्ध क्षेत्राणि पश्चचत्वारिंशन्मुहर्तानि प्रज्ञप्तानि तानि खलु षट् , तद्यथा-उत्तराप्रौष्पदा रोहिणी पुनर्वसू उत्तरफाल्गुनी विशाखा उत्तराषाढा ॥-तत्र-अष्टाविंशते नक्षत्राणां मध्ये एतादृशानि यानि तानि खलु नक्षत्राणि प्रतिपादितानि यानि उमयमागानि-दिवसरात्रिगतानि-उभयंदिवसरात्री तस्य दिवसस्य रात्रश्च भागानि-उभय भागगतानि चन्द्रयोगस्यादि मधिकृत्य विद्यते येवां तानि उमयभागानि-उभयभागगतानि द्वयर्द्धक्षेत्राणि-सा कमात्रक्षेत्रव्याप्तानि द्वितीयमद्धं यस्य तद द्वयर्द्ध-सा कमात्र मिति यावत्-सार्द्धमहोरात्रव्याप्त क्षेत्रं-साकाहोरात्रप्रमितं क्षेत्र मित्यर्थ:-साकाहोरात्रगतानि अत एव पञ्चचत्वारिंशन्मुहतानि-पश्चचत्वारिंशन्मुहूर्ततुल्य कालव्याप्तानि यानि खलु नक्षत्राणि प्रज्ञप्तानि-प्रतिपादितानि सन्ति, तानि-तादृशानि नक्षत्राणि षट् संख्याकानि सन्ति, तद्यथा-तेषां नामानि यथा-उत्तराप्रोष्ठपदा-उतराभाद्रपदा उत्तराफाल्गुनी उत्तराषाढाचेति पूर्वात्रय, तथा रोहिणी पुनर्वसू भिषा भरणी, आर्द्रा, अश्लेषा स्वाती तथा ज्येष्ठा, तथा (तत्थ जे ते णक्खत्ता उभयं भागा दिबडक्खेता पणतालीसं मुहुत्ता पण्णत्ता तेणं छ, तं जहा उत्तरापोट्टवया रोहिणी पुणबस उत्तराफग्गुगी विसाहा उत्तरासाढा) इन पूर्वोक्त अठाईस नक्षत्रों में इस प्रकार से जो नक्षत्र प्रतिपादित किये गये हैं अर्थात् उभय माने दिवस रात्रि उस दिवस रात्रिके जो भाग वह उभय भागगत चन्द्रयोग को अधिकृत करके होते हैं वे उभयमाग गत व्यर्धक्षेत्र अर्थात् देढ क्षेत्र मात्र व्याप्त होते हैं अर्थात् साध अहोरात्र व्याप्त क्षेत्र अत एव पैंतालीस मुहूर्त तुल्यकाल व्याप्त जो नक्षत्र प्रतिपादित किये गये हैं, ऐसे छह नक्षत्र होते हैं, उनके नाम इसप्रकार से हैं-उत्तरापौष्ठपदा-उत्तराभाद्रपदा उत्तरा फाल्गुनी उत्तराषाढा इसप्रकार तीन पूर्वा तथा रोहिणी, पुनर्वसु तथा विशाखा જે નક્ષત્ર પ્રતિપાદિત કરેલ છે. તેવા નક્ષત્ર છ હોય છે. તેના કમશ: નામો આ પ્રમાણે छ, शतभिषा म२०ी, माद्री, येषा, स्वाती तथा ज्येष्ठ तथा (तत्थ जे ते णक्खत्ता उभयभागा दीवढखेत्ता पणतालीसं मुहुत्ता पण्णत्ता ते ण छ, तं जहा-उत्तरापोवया, रोहिणी पुणव्वसू उत्तराफाल्गुणी विसाहा ज्ञत्तरासाढा) २! पूर्वास्त २४यावीस नक्षत्रोमा न्या રીતે જે નક્ષત્રો પ્રતિપાદિત કરેલ છે, કે જે ઉપભાગ એટલે કે-દિવસરાત્રિગત હોય છે, અર્થાત્ ઉભયભાગગત ચંદ્ર અને અધિકૃત કરીને થાય છે. એવા ઉણેયભાગગત કયર્ધક્ષેત્ર એટલે કે દેઢ ક્ષેત્રમાં વ્યાપ્ત રહે છે. એટલે કે સાઈ અહોરાત્ર વ્યાપ્ત ક્ષેત્ર એટલા માટે પિસ્તાલીસ મુહૂર્ત તુકાળ વ્યાપ્ત જે નક્ષત્ર પ્રતિપાદિત કરેલ છે. એવા છ નક્ષત્ર હોય છે, તેના નામે આ પ્રમાણે છે. ઉત્તરાષપદા, ઉત્તરાભાદ્રપદા, ઉત્તરાફાલ્ગની ઉત્તરાષાઢા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy