SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३४ दशमप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् ६८५ 'कयरे णक्खत्ता जे णं तेरस अहोरत्ते बारसमुहुत्ते सूरेण सद्धिं जोयं जोएंति, कयरे णक्खत्ता जेणं वीसं अहोरत्ते सूरेण सद्धिं जोयं जोएंति' कतराणि नक्षत्राणि यानि खलु त्रयोदश अहोरात्रान् द्वादश मुहूर्तान् सूर्येण सार्द्ध योगं युजन्ति, कतराणि नक्षत्राणि यानि खलु विंशतिम् अहोरात्रान् सूर्येण साद्धं योगं युजन्ति ॥-कतराणि-कति संख्याकानि किं नामधेयानि च नक्षत्राणि तादृशानि सन्ति यानि खलु क्रान्तिवृत्ते स्वभोगकाले सूर्येण समं त्रयोदशाहोरात्रान् द्वादशमुहतांश्च युति युजन्ति, एवं च कति संख्याकानि किं नामधेयानि च तादृशानि नक्षत्राणि सन्ति यानि खलु क्रान्तिवृत्ते भ्रमता सूर्येण साकं केवलं विंशतिम् अहोरात्रान् युतिं कुर्वन्तीति पृथक् पृथक् विवेचनपूर्वकं बोधयन्तु भगवन्त इति विनम्रस्य शिष्यभावप्रपन्नस्य भगवतो गौतमस्य सविशेष प्रश्नं श्रुत्वा सविशेषं विवेचयितुं भगवानाह-'ता एएसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहत्ते सूरेण सद्धिं जोयं जोएंति से णं अभीयी,' तावत् एतेषां खलु अष्टाविंशति नक्षत्राणां तत्र यानि तानि नक्षत्राणि यानि खलु चतुरोऽहोरात्रान् पट् च मुहूर्तान् सूर्येण रत्ते बारसमुहुत्ते सूरेण सद्धिं जोयं जोएंति, कयरे णक्खत्ता जेणं वीसं अहोरत्ते सूरेण सद्धिं जोयं जोएंति) कितनी संख्या वाले एवं कौन कौन से नाम वाले नक्षत्र ऐसे हैं जो क्रांति वृत्त में अपने भोगकाल में सूर्य के साथ तेरह अहोरात्र एवं बारह मुहूर्त पर्यन्त योग प्राप्त करते है। एवं कौन से नक्षत्र तथा कौन से नामवाले नक्षत्र ऐसे है जो क्रांति वृत्त में भ्रमण करते हुवे सूर्य के साथ केवल वीस अहोरात्र युति करते हैं । यह पृथक् पृथक् विवेचन पूर्वक आप कहिए, इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर सविशेष विवेचन पूर्वक भगवान् उत्तर देते हैं-'ता एएसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहत्ते सूरेण सद्धिं जोयं जोएंति से णं अभीयी) ये पहले कहे हुवे अठाईस नक्षत्रों में जो नक्षत्र चार जे णं तेरस अहोरने बारसमुहुत्ते सूरेण सद्धिं जोयं जोएंति, कयरे णक्खत्ता जे णं वीस अहोरत्ते सूरेण सद्धिं जोयं जोएंति) टी सध्यावाणी अने ४या या नामवाणा नक्षत्री એવા છે કે જેઓ કાંતિ વૃત્તમાં પોતાના ભંગ કાળમાં ભ્રમણ કરીને સૂર્યની સાથે તેર અહોરાત્ર અને બાર મુહૂત સુધી એગ કરે છે. તથા કયા નામવાળા નક્ષત્રો એવા છે કે જે ક્રાંતી વૃત્તિમાં ભ્રમણ કરીને સૂર્યની સાથે કેવળ વીસ અહોરાત્ર યુતિ કરે છે. આ જુદા જુદા પ્રકારની વિવેચન કરીને આપ કહો આ પ્રમાણે શ્રીગૌતમ સ્વામીના પ્રશ્નને સાંભળીને સવિશેષ વિવેચન પૂર્વક તેને ઉત્તર આપતાં ભગવાન કહે છે(ता एएसि णं अट्ठावीसाए खत्ताणं तत्थ जे से णखत्ते जे णं चत्तारि अहोरात्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति से गं अभियी) पास वामां आवेस २॥ २४यावास નક્ષત્રમાં જે નક્ષત્ર ચાર અહોરાત્ર અને છ મુહૂર્ત પર્યત સૂર્યની સાથે યુતિ કરે છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy