SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे योगमुपनयन्ति, एवं च तादृशान्यपि नक्षत्राणि सन्ति यानि खलु स्वचारसमये विंशति महोरात्रान् त्रीन् मुहूत्तांश्च यावत् सूर्येण समं योगं युञ्जन्ति ॥ एवं सामान्येन भगवता महावीरस्वामिना प्रतिपादिते सति विशेषावगमनिमित्तं भूयोऽपि भगवान् गौतमः पृच्छति'ता एएसिणं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोगं जोएंति, कयरे णक्खत्ते जेणं छ अहोरत्ते एकवीसमुहत्ते सूरेण सद्धिं जोयं जोएंति' तावत् एतेषामष्टाविंशति नक्षत्राणां कतराणि नक्षत्राणि यानि खलु चतुरोऽहोरात्रान् षट् च मुहान सूर्येण सार्द्ध योगं युजन्ति, कतराणि नक्षत्राणि यानि खलु षट् अहोरात्रान् एकविंशतिमुहर्तान् सूर्येण सार्द्ध योगं युञ्जन्ति ॥-तावत्-भगवन् ! विशेषरूपेण एतेषां नक्षत्राणां सूर्येण साकं योगमभिधीयतां तावत् एतेषां पुरोदिताना मष्टाविंशतिनक्षत्राणां मध्ये कतराणि नक्षत्राणि तादृशानि सन्ति यानि खलु स्वभोगसमये सूर्येण साकं चतुरोऽहोरात्रान् षट् मुहूर्तींश्च यावत् योगं समुपयान्ति ? । एवं च कतराणि नक्षत्राणि षट् अहोरात्रान् एकविंशति मुहूतांश्च सूर्येण समं योगं समुपयान्ति ? ॥ तथा चसूर्य के साथ योग करते हैं, तथा ऐसे भी नक्षत्र होते हैं जो अपने चार काल में वीस अहोरात्र एवं तीन मुहूर्त पर्यन्त सूर्य के साथ योग करते हैं। इस प्रकार भगवान महावीरस्वामीने सामान्य से प्रतिपादन करने पर विशेष जानने के हेतु से फिर से श्री गौतमस्वामी प्रश्न करते हैं-(ता एएसि णं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोगं जोएंति, कयरे णक्खत्ते जे णं छ अहोरत्ते एकवोसमुहुत्ते सरेण सद्धिं जोगं जोएंति) हे भगवन् विशेष रूप से सूर्य के साथ योग करते हवे ये पहले कहे हुवे अठाईस नक्षत्रों में कितने नक्षत्र ऐसे होते हैं जो स्वभोग समय में सूर्य के साथ चार अहोरात्र एवं छह मुहूर्त पर्यन्त योग को प्राप्त करते हैं तथा च कितने नक्षत्र छह अहोरात्र एवं इक्कीस मुहर्त पर्यन्त सूर्य के साथ योग प्राप्त करते हैं ? तथा च (कयरे णक्खत्ता जे णं तेरस अहोનક્ષત્ર હોય છે જેઓ પિતાના સંચરણ સમયમાં વિસ અહોરાત્ર અને ત્રણ મુહૂર્ત પર્યત સૂર્યની સાથે યોગ કરે છે. આ પ્રમાણે ભગવાન મહાવીરસ્વામીએ સામાન્ય રીતે પ્રતિપાદન કરવાથી વિશેષ જાણવાના હેતુથી ફરીથી શ્રીગૌતમસ્વામી પ્રભુશ્રીને પ્રશ્ન પૂછે છે(ता एएसि गं अद्वात्रीसार णक्खत्ताणं कयरे णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोगं जोएंति, कयरे णखत्ते जे णं छ अहोरत्ते एकत्रीसमुहुत्ते सूरेण सद्धिं जोगं जोएंति) हे भगवन विशेष ३५थी सूर्य नी साथे यो ४२di 20 पडेटा उपामा सापेस અઠયાવીસ નક્ષત્રમાં કેટલા નક્ષત્ર એવા હોય છે, કે જેઓ સ્વભેગ કાળમાં સૂર્યની સાથે ચાર અહોરાત્ર અને છ મુહૂર્ત પર્યના યોગ પ્રાપ્ત કરે છે. તથા કેટલા નક્ષત્ર છે અહોરાત્ર भने मेवीस मुहूत पय-त सूर्यनी साथे या प्राप्त ७२ छ ? तथा (कयरे णक्खत्ता શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy