________________
६७६
सूर्यप्रज्ञप्तिसत्र विक्खंभो । दिट्टी सब उ हरगो सव्वेहि अणंतनाणीहिं' अर्थादभिजिन्नक्षत्रस्य सीमा विस्तारस्त्रिंशदधिक षट्शततुल्योऽस्तीति । अतएव तेषां त्रिंशदधिक षट्शतरूपाणा मङ्कानां यदि सप्तपष्टया भागो हियते तदा ६३०६७-९ नवमुहूर्ताः एकस्य च मुहूत्र्तस्य सप्तविंशतिः सप्तपष्टि भागाः। उक्तश्चान्यत्रापि 'अभिइस्स चंदजोगो सत्तढि खंडिओ अहोरत्तो।
भोगा य एगवीसं ते पुण अहिया णव मुहुत्ता ॥१॥ ___ अथपश्वदशमुहमोगविषयविचारं कथयति 'तत्थ जे ते णक्खत्ता जेणं पण्णरसमुहुत्ते चंदेण सद्धिं जोगं जोएंति तेणं छ, तं०=सतभिसया भरणी अदा अस्सेसा साति जेट्टा' तत्र यानि तानि नक्षत्राणि यानि खलु पश्चदशमुहर्तान् चन्द्रेण सार्द्ध योग युञ्जन्ति, तानि खलु पद, तं०-तद्यथा-शतभिपा भरणी आर्द्रा अश्लेषा स्वाती ज्येष्ठा ।।-तत्र-तेषामष्टाविंशति नक्षत्राणां मध्ये यानि नक्षत्राणि पश्चदशमुहूर्तान् यावत् चन्द्रेण सह योग मश्नुव ते तानि इमानि षट् संख्याकानि सन्ति, तद्यथा षण्णां नामानि-शतभिषा भरणी आर्द्रा विस्तार कहा है जैसे कि-(छच्चेव सया तीसाभागाण अभिइसीमविक्खंभो दिट्ठीसव्व उ हरओ सचेहि अणंतनाणीहिं) अभिजित् नक्षत्र का सीमा विस्तार छसो तीस होता है। अत एव उन छसो तीस के अंकों को जो सरसठ से भाग करे तो ६३० -६७-९३७ नव मुहूर्त एवं एक मुहूर्त का सरसठिया सताईस भाग होते हैं। अन्यत्र कहा भी हैं-(अभिइस्स चंदजोगे, सत्ताहिखंडिओ अहोरत्तो, भोगाय एगवीसं ते पुण आहिया णवमुहुत्ता ॥१॥ । अब पंद्रह मुहूर्त भोग विषय संबंधी विचार प्रगट करते हैं-(तत्थ जे ते णक्खत्ता जे णं पण्णरसाहुत्ते चंदेण सद्धिं जोगं जोएंति तेणं छ, तं जहा सतभिसया, भरणी अद्दा अस्सेसा साति जेट्टा) उन अठाईस नक्षत्रों में जो नक्षत्र पन्द्रह मुहूर्त पर्यन्त चंद्र के साथ योग करते हैं ऐसे वे छह नक्षत्र होते
छच्चेव सया तीसाभागाण अभिइसीमविक्खंभो ।
दिट्ठी सव्व उ हरओ, सव्वेहि अणंतनाणीहि ॥ અભિજીત નક્ષત્રને સીમાવિસ્તાર છત્રીસ થાય છે, તેથી એ છત્રીસના અને જો સડસઠથી ભાગવામાં આવે તે ૬૩૦ ૬૭=૬૭ નવ મુહૂર્ત અને એક મુહૂર્તના સડસઠિયા સત્યાવીસ ભાગે થાય છે. અન્યત્ર કહ્યું પણ છે
अभिइस्स चंद जोगो, सत्तद्वि खंडिओ अहोरत्तो ।
भोगाय एकवीसं ते पुण आहिया णव मुहुत्ता ॥ हवे ५४२ मुहूत सोयना संघमा विया२ प्रट ४२वामा पाये छ. (तत्थ जे ते णक्खत्ता जे णं पग्णरसमुहुत्ते चंदेण सद्धिं जोगं जोएंति, ते णं छ, तं जहा-सतभिसया, भरणी, अद्दा अस्सेसा साती जेट्ठा) ये म४यावीस नक्षत्रीमा नक्षत्रो ५४२ मुत
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧