SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३३ दशमप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् ६७५ वीसाए णक्खत्ताणं तत्थ जे ते णक्खत्ते जेणं णव मुहत्ते सत्तावीसं य सत्तद्विभाए मुहत्तस्स चंदेण सर्दि जोयं जोएंति से णं एगे अभीयी' तावत् एतेषा मष्टाविंशति नक्षत्राणां तत्र यानि तानि नक्षत्राणि यानि नवमुहान् सप्तविंशति च सप्तपष्टिभागान् मुहूर्तस्य चन्द्रेण सार्द्ध योगं युञ्जन्ति तत् खलु एकम् अभिजित् ॥-तावदिति प्रागवत् एतेषां परिगणिताना मष्टाविंशति नक्षत्राणां मध्ये यानि तानि नक्षत्राणि स्वभोगसमये नवमुहान् एकस्य च मुहूर्त्तस्य सप्तविंशति सप्तपष्टिभागान् ९ यावत् चन्द्रेण सहयोगं युञ्जन्ति, तदेकममिजिन्नक्षत्रमवसेयं, कथमिति चेत् ? अत्रोच्यते-इहहि अभिजिन्नक्षत्रं सप्तषष्टिखण्डीकृतस्य-सप्तपष्टिधा विभक्तस्य अहोरात्रवृत्तस्य एकविंशति भागान् चन्द्रेण सह योगं समुपैति, ते चैकविंशतिरूपा भागाः मुहूर्तगतभागकरणार्थ मनुपातयुक्त्या त्रिंशता गुण्यन्ते २१४३०=६३० जातानि त्रिंशदधिकानि षट्शतानि, तथाचैतावान् कालमधिकृत्यान्य नक्षत्रवदभिजिन्नक्षत्रस्यापि सीमा विस्तारोऽन्यत्रापि उक्तो यथा-'छच्चेव सया तीसा भागाण अभिइसीमउत्तर में प्रभुश्री कहते हैं-(ता एएसिणं अट्ठावीसाए णक्खत्ताणं तत्थ जे ते णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं य सत्तट्ठिभाए मुहत्तस्स चंदेण सद्धि जोयं जोएंति से णं एगे अभीयी) ये परिगणित अठाईस नक्षत्रों में जो नक्षत्र स्वभोग काल में नव मुहूर्त एवं एक मुहूर्त का सरसठिया सत्ताईस भाग ९१७ यावत् चन्द्र के साथ योग करता है ऐसा वह एक अभिजित् नक्षत्र है। इस प्रकार कैसे होता है ? यह समजाते हुवे कहते हैं-यहां पर अभिजित् नक्षत्र सताईस प्रकार से विभक्त किया हुवा अहोरात्र वृत्त का इकोस भागों से चन्द्र के साथ योग प्राप्त करता है, वे इक्कीस रूप भाग का मुहूर्तगत भाग करने के लिये अनुपात में कही हुई युक्ति से गुणा जाता है २१+३०-६३० तो इस प्रकार छसो तीस होते है। तथा इतना काल को अधिकृत कर के अन्य नक्षत्रों के समान अभिजित् नक्षत्र का भी अन्यत्र इस प्रकार से सीमा प्रश्न समजीने तना उत्तरमा प्रभुश्री ४ छ (ता एएसिणं अट्ठावीसाए णक्खत्ताणं तत्थ जे ते णक्खत्ते जे णं णवमुहुत्ते सत्तावीसं य सत्तद्विभाए मुहुत्तस्स चंदेण सद्धि जोय जोयंति, રે જે અમીચી) આ પરિગણિત અઠયાવીસ નક્ષત્રોમાં જે નક્ષત્રો સ્વભેગકાળમાં નવ મુહૂર્ત અને એક મુહૂર્તનો સડસઠિયા સત્યાવીસ ભાગ ૨૭ યાવત્ ચંદ્રની સાથે યંગ કરે છે, એવું એક અભિજીત નક્ષત્ર છે, આ પ્રમાણે કેવી રીતે થાય છે? એ સમજાવતાં કહે છે, અહીં અભિજીત્ નક્ષત્ર સત્યાવીસ ભાગ કરેલ અહેરાત્રના એકવીસ ભાગોથી ચંદ્રની સાથે વેગ કરે છે, એ એકવીસ રૂપ ભાગના મુહૂર્તગત ભાગો કરવા માટે અનુ पातमा ४ामा मावेस युठितथा त्रीसथी गुरुवामा आवे छे. २१४303*30 मारीत છસો ત્રીસ થાય છે. તથા આટલા કાળને અધિકૃત કરીને બીજા નક્ષત્રોની જેમ અભિજીત નક્ષત્રને પણ સીમા વિસ્તાર અન્યત્ર આ પ્રમાણે કહેલ છે. જેમ કે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy