SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३३ दशमप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् ६७१ जोगं जोएंति, ता एएसिण अट्ठावीसाए णक्खत्ताणं, तत्थ जे ते णक्खत्ते जे णं णवमुहत्ते सत्तावीसं च सत्तट्ठिभाए मुहत्तस्स चंदेण सद्धिं जोगं जोएंति, से णं एगे अमीई, तत्थ जे ते णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धि जोगं जोएंति, ते णं छ, तं० सतभिसया भरणी अदा अस्सेसा साति जेट्रा, तत्थ जे ते णक्खत्ता जे णं तीसं मुहुत्तं चंदेण सद्धिं जोगं जाएंति, ते पण्णरस, तं० सवणे धणिटा पुत्वाभदवया रेवई अस्तिणी कत्तिका मग्गसिर पुस्सा महा पुठवाफग्गुणो हत्यो चित्ता अणुराहा मूलो पुवाआसाढा, तत्थ जे ते णवत्ता जे णं पणयालीसं मुहत्ते चंदेण सद्धिं जोगं जोति ते णं छ, तं जहा--उत्तरभद्दपदरोहिणी पुणअवसू उत्तराफग्गुणो विसाहा उत्तरासाहा ||सू० ३३॥ ___ छाया-तावत् कथं ते मुहर्ताग्रम् आख्यातमिति वदेत् , तावदेतेषामष्टाविंशति नक्षत्राणां सन्ति नक्षत्राणि यानि खलु नव मुहर्तान् सप्तविंशति च सप्तपष्टिभागान् मुहूर्तस्य चन्द्रेण सार्द्ध योगं प्रयुञ्जन्ति, सन्ति नक्षत्राणि, यानि खलु पञ्चदशमुहर्त्तान् चन्द्रेण सार्द्ध योगं प्रयुञ्जन्ति, सन्ति नक्षत्राणि यानि खलु पञ्चचत्वारिंशतं मुहूर्तान् चन्द्रेण सार्द्ध युञ्जन्ति, तावदेतेपा मष्टाविंशति नक्षत्राणां कतराणि नक्षत्राणि यानि खलु नवमुहूर्तान् सप्तविंशति च सप्तपष्टिभागान् मुहर्तस्य चन्द्रेण सार्द्ध युचन्ति, कतराणि नक्षत्राणि यानि खलु पञ्चदशमुहूर्तान् चन्द्रेण सार्द्ध योगं युञ्जन्ति, कतराणि नक्षत्राणि यानि खलु त्रिंशतं मुहूर्तान् चन्द्रेण साद्ध योगं युवन्ति, कतराणि नक्षत्राणि यानि खलु पञ्चचत्वारिंशतं मुहूर्तान् चन्द्रेण सार्द्ध योगं युञ्जन्ति, तावदेतेषामष्टाविंशतिनक्षत्राणां सन्ति यानि तानि नक्षत्राणि यानि खलु नव मुहूर्तान् सप्तविंशति च सप्तपष्टिभागान् मुहूर्त्तस्य चन्द्रेण सार्द्ध योगं युञ्जन्ति, तत्र खलु एकम् अभिजित् , तत्र यानि अमूनि नक्षत्राणि यानि खलु पञ्चदशमुहूर्तान् चन्द्रेण सार्द्ध योग युञ्जन्ति, तानि खलु षट्, तं०-तद्यथा शतमिपा भरणी आर्द्रा अश्लेषा स्वाती ज्येष्ठा, तत्र यान्यमूनि नक्षत्राणि यानि खलु त्रिंशतं मुहर्तान् चन्द्रेण सार्द्ध योगं युञ्जन्ति तानि पञ्चदश तं०-तद्यथा-श्रवणा धनिष्ठा पूर्वाभाद्रपदा रेवती अश्विनी कृत्तिका मृगशिरा पुष्य मघा पूर्वाफाल्गुनी हस्त चित्रा अनुराधा मूलं पूर्वाषाढा, तत्र यान्यमूनि नक्षत्राणि यानि खलु पञ्चचत्वारिंशतं मुहूर्तान चन्द्रेण सार्द्ध योगं युञ्जन्ति तानि खल षट्, तद्यथा-उत्तराभाद्रपदा रोहिणी पुनर्वसू उत्तराफाल्गुनी विशाखा उत्तराषाढा ॥सू० ३३॥ टीका-दशमप्राभृतस्य प्रथमप्राभृतप्राभृते मतान्तरविवेचनपूर्वकं सोपपत्तिकं नक्षत्रगणना क्रम सम्यग् विविच्य सम्प्रति नक्षत्रविषयकं मुहूर्तपरिमाणं वक्तव्यमिति तद्विषयकं प्रश्न શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy