SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ ६७० सूर्यप्रज्ञप्तिसूत्रे 'अभिई समणे' आदिना--हे समण ! हे वस्तुतत्वावगाहनकुशलशिष्यायुष्मन् ! इत्थं पूर्वप्रतिपादितयुक्त्या अभिजिन्नक्षत्रे युगारम्भत्वात् अभिजिदादीनि नक्षत्राणि उत्तरापाढां यावत्-- उत्तराषाढापर्यवसानानि प्रज्ञप्तानि-परिगणनीयानि, इत्थमत्र नक्षत्रगणनाक्रमे वास्तविकोपपत्तिरभितेति ॥ सू० ३२॥ 'दसमस्स पढमं पहुडपाहुडं समत्तं' दशमस्य प्राभृतस्य प्रथमं प्राभूतनाभृतं समाप्तम् ।। __ अथ दशमस्य द्वितीयं प्राभृतप्राभृतम् मूलम्-ता कई ते मुहत्ता य आहितेति बएजा, ता एपसि णं अट्ठावीसाए णखत्ता अस्थि णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तट्रिभागे मुहत्तस्स चंदेणं सद्धिं जोगं जोति, अस्थि णखत्ता जे णं पण्णरसमुहत्ते चंदेणं सद्धि जोगं पजोएंति, अस्थि खत्ता जे ण पणयालीसे मुहुत्ते चंदेणं सद्धि जोएंति, ता एएसि णं अट्ठावीसाए णक्खताणं कयरे णक्वत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तद्विभाए मुहृत्तस्स चंदेणं सद्धि जोएंति, कयरे णखत्ता जे णं पण्णरसमुहत्ते चदेणं सद्धिं जोगं जोएंति, कय रे णक्खत्ता जे णं तीसं मुहत्ते चंदेणं सद्धिं जोगं जोएति, कयरे णक्खत्ता जे णं पणयालीसं मुहुत्ते चदेणं सद्धि वही (तं जहा) पद से कहते है-(अभिई सवणो) इत्यादि हे श्रमण ! वस्तु तत्वावगाह में माने वस्तुतत्व को जानने में कुशल शिष्य ! इस पूर्व प्रतिपादित युक्ति से अभिजित् नक्षत्र से युग का आरंभ होता है अतः अभिजित आदि नक्षत्र से लेकर उत्तराषाढा पर्यन्त के नक्षत्र गिने गये प्रतिपादित किया है। इस प्रकार यहां पर नक्षत्रगणनाक्रम में वास्तविक मार्ग का प्रतिपादन करके कहा है। सू० ३० ॥ दसवें प्राभृत का प्रथम प्राभृत प्राभृत समास ॥१०-१॥ नक्षत्रनी महिमा ४डेस छ, से (तं जहा) ५४था ४ छ. (अभिई सवणो) त्या શ્રમણ ! હે વસ્તુતત્વારગાહમાં એટલે કે વસ્તુતત્વને જાણવામાં કુશળ શિષ્ય! આ પૂર્વ પ્રતિપાદિત યુક્તિથી અભિજીત નક્ષત્રથી યુગનો આરંભ થાય છે, તેથી અભિજીત નક્ષત્રથી લઈને ઉત્તરાષાઢા સુધીના નક્ષત્ર ગણવામાં આવે છે, તેમ પ્રતિપાદન કરેલ છે. આ પ્રમાણે અહીંયાં નક્ષત્ર ગણના કામમાં વાસ્તવિક માર્ગનું પ્રતિપાદન કરીને કહેલ છે. સૂર ૩૨ દસમા પ્રાભૂતનું પહેલું પ્રાભૃતપ્રાભૃત સમાપ્ત છે ૧૦-૧ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy