SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५६ सूर्यप्रज्ञप्तिसूत्रे सूरिए तदनंतराऽणंतरंसि तंसि२ देसंमि तं तं अद्धमंलसंठिई संकममाणे२ दाहिणाए२ अंतराए भागाए तस्सादिपएसाए सव्वबाहिरं उत्तरं अद्धमंडलसंठिइं उवसंकमित्ता वारं चरइ, ता जया णं सूरिए सव्वबाहिरं उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि उत्तराए अंतरभागाए तस्सादिपएसाए बाहिराणतरं दाहिणं अद्धमंडलसंठिई उपसंकमित्ता चारं चरइ, ता जया णं सूरिए बाहिराणंतरं दाहिणं अद्भमंडलसंठिई उवसंकमित्ता चारं चरइ तयाणं अट्ठारसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहो. रत्तंसि दाहिणाए अंतराए भागाए तस्सादिपएसाए बाहिरंतरं तच्चं उत्तरं अद्धमंडलसंग्इिं उपसंकमित्ता चारं चरइ, ता जया णं सूरिए बाहिर तच्चं उद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता गई भवइ चउहिं एगट्ठिभागमुहुत्तेहि अहिया. एवं खल्लु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराउ तयाणंतरं तंसि२ देसंसि तं तं अद्धमंडलसंठिई संकममाणे २ उत्तराए अंतराभागाए तस्सादि पएसाए सव्वन्भंतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ, ता जया णं मूरिए सव्वन्भंतरं दाहिणं अद्धमंडलसंठिई उपसंकमित्ता चारं चरइ तयाणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एम णं दोच्चे छम्मासे, एस णं दोबस्स छम्पासस्स पज्जवसाणे एस णं आदिच्चे सवच्छरे, एस णं आदिच्चसवच्छरस्स पज्जवसाणे गसू० १२॥ छाया--तावत्कथं ते अर्द्धमण्डलसंस्थिति राख्याता इति वदेत् । तत्र खलु द्वे अर्द्धमण्डलसंस्थिती प्रज्ञप्ते, तद्यया-दक्षिणा चैवार्द्धमण्डलसंस्थितिः उत्तरा चैव अर्द्धमण्डलसंस्थितिः, । શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy