SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् दिति प्रागवत् द्वयर्द्धपौरुषी-अर्द्धन पुरुषद्वयप्रमाणा-सर्वस्यापि वस्तुनः स्वतः सार्द्धप्रमाणा छाया दिवसस्य कतमे भागे गते वा शेषे वा भवतीति श्रुत्वा भगवान् उत्तरयति-'ता पंचमभागे गते वा सेसे वा' तावत् पश्चभागे गते वा शेषे वा ? ॥-तावदिति प्राग्वत् पञ्चभागे-दिवसस्य पञ्चमांश तुल्ये गते वा पञ्चमांशतुल्ये शेषे वा स्वतः सार्द्धप्रमाणा छाया भवति, इति ॥ इत्थमेतत् सर्व ग्रन्थान्तरे सर्वाभ्यन्तरं मण्डलमधिकृत्य प्रतिपादित मस्ति, उक्तश्च नन्दिचूर्णिग्रन्थे-'पुरिसत्ति संकू पुरिससरीरं वा, ततो पुरिसे णिफण्णपोरिसी, एवं सव्वस्स वत्थु णेया सप्पमाणा छाया भवइ, तया पोरिसी हवइ, एवं पोरिसीप्पमाणं उत्तरायणस्स अंते दक्षिणायणस्स आईए इक्कंदिणं भवइ, अतोपरं अद्ध एगसद्विभागा अंगुलस्स दक्खिणायणे बड़ति, उत्तरायणे हस्संति, एवं मंडले मंडले अण्णा पोरिसी' इति । अत इदं समस्तमपि पौरुषी विभागप्रमाणप्रतिपादनं सर्वाभ्यन्तरं मण्डलमधिकृत्य अर्थात् देढ पुरुष प्रमाण वाली अर्थात् सभी प्रकाश्य वस्तु की डेढा भाग प्रमाण की छाया दिवस का कितना भाग जाने पर अथवा शेष रहने पर होती है ? इस प्रकार प्रश्न सुनकर उत्तर देते हुवे भगवान् कहते हैं (ता पंचमभागे गते वा सेसे वा) दिवस का पंचमांश भाग जाने पर अथवा पंचमांश भाग शेष रहने पर सार्ध पुरुष प्रमाण वाली छाया होती है । इस प्रकार से यह सब अन्य ग्रन्थों में सर्वाभ्यन्तर मंडल को अधिकृत कर के प्रतिपादित किया गया है, नन्दीचुणि ग्रन्थ में कहा भी है-(पुरिसत्तिसंकू पुरिससरीरं वा, ततो पुरिसे णिफण्णपोरिसी, एवं सव्वस्स वत्थुणो जया सपमाणा छाया भवइ, तया पोरिसी हवइ एवं पोरिसीप्पमाणं उत्तरायणस्स अंते दक्खिणायणस्स आईए इक्कं दिणं भवइ, अतो परं अद्वएगसट्ठिभाग अंगुलस्स दक्षिणायणे वइंति, उतरायणे हस्संति, एवं मंडले मंडले अण्णा पोरिसी) इति यह समस्त पौरुषी विभाग प्रमाण का प्रतिपादन सर्वाभ्यंतर मंडल को અર્થાત્ બીજાને અર્ધો ભાગ અર્થાત્ દોઢ ભાગ પ્રમાણની છાયા દિવસને કેટલો ભાગ ગયા પછી અથવા શેષ રહે ત્યારે થાય છે? આ પ્રમાણેના પ્રશ્નને સાંભળીને તેને ઉત્તર આપતાં भगवान ४ छे. (ता पंच भागे गते वा सेसे वा) हिवसन५.यमांश मा य त्यारे અથવા પંચમાંશ ભાગ બાકી રહે ત્યારે દેઢ પુરૂષ પ્રમાણુ વાળી છાયા થાય છે, આ પ્રમાણે આ તમામ વિષય અન્ય ગ્રંથમાં સર્વાભ્યન્તર મંડળને અધિકૃત કરીને પ્રતિપાદન ४२८ छ. नदीसूत्र यूणि अन्यमा झुं ५० छ-(पुरिसत्तिसंकू पुरिससरीरं वा, ततो पुरिसे जिप्पाणा पोरिसी एवं सव्वस्स वत्थुणो जया सपमाणा छाया भवइ, तया पोरिसी हवइ, एवं पोरिसोप्पमाणं उत्तरायणरस अंते दक्खिणायणस्स आईए इकं दिणं भवत, अतो परं अद्ध प्रगसद्विभागा अंगुलस्स दक्षिणायणे वडढंति, उत्तरायणे हस्संति एवं मंडले मंडले अण्णा पोरिसी) ४ति सा विभा प्रभानु प्रतिपादन सक्यत२ भने मधिकृत शन શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy