SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् ६५१ अथ अर्धपौरुषमाह - 'ता अवड्डे' इत्यादिना - 'ता अवडपोरिसीणं छाया दिवसस्स किं गते वा सेसेवा ?' तावद् अपार्द्धपौरुषी खल छाया दिवसस्य किं गते वा शेषे वा ? ॥ - तावदिति प्राग्वत् अपार्द्धपौरुषी छाया - अर्द्धपुरुषप्रमाणा छाया अपार्द्धश्वासौ पौरुषी अपार्द्धपौरुषी, उपलक्षणात् सर्वस्यापि प्रकाश्यस्य वस्तुनः प्रकाश्यस्य स्वरूपस्य स्वार्द्धप्रमाणा छाया दिवसस्य किं गते - कतमे भागे गते सति सूर्योदयात् कियदन्तरे काले ! अथवा शेषे - दिवसस्य कतितमे भागे शेषे - अवशिष्टे सति स्वार्द्धप्रमाणा छाया भवतीति भगवतो गौतमस्य प्रश्नं श्रुत्वा भगवान् महावीरस्वामी समुत्तरयति - ' ता तिभागे गते वा सेसे वा' तावत् त्रिभागे गते वा शेषे वा || - तावदिति पूर्ववत् त्रिभागे गते - दिवसस्य त्रिभागे गते - सूर्योदयात्परं दिनमानस्य त्रिभागतुल्ये शेषे वा अर्द्धपौरुषिच्छाया भवति यथा यत्र दिनमानं २४ घटिकास्सन्ति तत्र तस्य त्रिभागम् ८ घटिकाः भवन्ति । तेन सूर्योदयात् परं ८ घटिउनसठ गुणी छाया को सूर्य उत्पन्न करता है । अब (ता अबडे) इत्यादि सूत्र से अर्ध पौरुषी का कथन करते हैं - ( ता अवडूपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ? ) श्री गौतमस्वामी भगवान को प्रश्न करते हुवे कहते हैं कि अर्ध पौरुषी माने अर्ध पुरुष प्रमाणवाली अर्थात् सभी प्रकाश्य वस्तु के अर्ध प्रमाणवाली छाया दिवस के कितना भाग जाने पर माने सूर्योदय से कितने अंतर काल में अथवा दिवस का कितना भाग शेष रहने पर अर्ध प्रमाण वाली छाया होती है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर भगवान् महावीरस्वामी उसका उत्तर देते हुवे कहते हैं (तातिभागे गते वा सेसेवा) दिवस का तीन भाग जाने पर अर्थात् सूर्योदय के पश्चात् तीन भाग का दिनमान जानेपर अथवा तिनभाग तुल्यकाल अवशिष्ट रहने पर अर्ध पुरुष प्रमाण की छाया होती है । जैसे कि यहां पर दिनमान २४ चोवीस घटिका का है उसका तीसरा भाग ८ आठ घटिका होता है, अतः सूर्योदय के पश्चात् ८ आठ घटिका तुल्य तथा सूर्यास्त काल वे (अवड्ढे ) त्या सूत्रथी अर्ध पौ३षीनु उथन उरे छे. (ता अवड्ढपोरिसी णं छाया दिवसस किं गते वा सेसे वा) श्रीगौतमस्वाभी लगवाने प्रश्न उरतां अछे કે—અ પૌરૂષી અથવા અર્થાત્ અને પુરૂષ પ્રમાણવાળી અર્થાત્ બધી પ્રકાશ્ય વસ્તુના અર્ધા પ્રમાણવાળી છાયા દિવસના કેટલા ભાગ જાય ત્યારે અર્થાત્ સૂર્યાયથી કેટલા અંતર કાળમાં અથવા દ્વિવસનેા કેટલેા ભાગ બાકી રહે ત્યારે અર્ધાપ્રમાણવાળી છાયા થાય છે ? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળી ભગવાન્ મહાવીરસ્વામી તેના ઉત્તર आतां हे छेडे - (ता तिभागे गते वा सेसे वा) द्विवसनो त्रीले लाग लय त्यारे अर्थात् સૂર્યૉંદય પછી ત્રીજા ભાગને દિવસ પસાર થાય ત્યારે અથવા ત્રીજા ભાગના દિવસ આંકી રહે ત્યારે અને પુરૂષ પ્રમાણુની છાયા થાય છે, જેમ કે-અહીયાં નિમાન ૨૪ ચાવીશ . ઘડીની ખરાખરના છે તેના ત્રીજો ભાગ ૮ આઠ ઘડીના થાય છે. એટલે સૂર્યૌંદયની પછી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy