SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे द्वयप्रमाणां-प्रकाश्यस्य वस्तुनो द्विगुणां छायां निवर्तयति-समुत्पादयति ॥ एवं णेयव्वं जाव तत्थ जेते एवमाहंसु-ता-अस्थि णं से देसे जंसिणं देसंसि सूरिए छण्णउतिं पोरिसीयं छायं णिवत्तेइ, ते एवमाहंसु-ता सूरियस्स णं सबहिटिमाओ सूरप्पडिधीओ बहित्ता अभिणिसहाहिं लेस्साहिं ताडिजमाणाहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उडूं उच्चत्तेणं एवतियाहिं छण्णवतीए छायाणुमाणप्पमाणाहिं उमाए एत्थ णं से सूरिए छण्णउति पोरिसीयं छायं णिवत्तेइ, एगे एवमासु' एवं नेतव्यं यावत् तत्र येते एवमाहु-स्तावत् अस्ति खलु स देशो यस्मिन् देशे सूर्यः षण्णवतिं पौरुषीं छायां निवर्तयति, ते एवमाहु-स्तावत् सूर्यस्थ खलु सर्वाधस्तनात् सूर्यप्रतिधे बहिरभिनिःमृताः ता उदयमाना अस्या रत्नप्रभायाः पृथिव्याः बहुसभरमणीयाद् भूमिभागाद् यावति मूर्यः ऊर्ध्वमुच्चत्वेन एतावद्भिः पण्णवतिमिः छायानुमानप्रमाणे रवमितः, एवं खलु स सूर्यः षण्णवतिं पौरुषी छायां निवर्तयति, एके एवमाहुः ॥-एवम्-अनन्तरप्रतिपादितेन मार्गेण नेतव्यं-सर्वत्र योज्यम्, अर्थात् एकैकप्रतिपत्तौ एकैकच्छायानुमानप्रमाणवृद्धया तबन्नेतव्यं यावत् षण्णवतितमा प्रतिपति रागच्छेत्, तद्गतानि च सूत्राणि स्वयं परिभाववस्तु की दुगुनि छाया को उत्पन्न करता है । (एवं णेयव्वं जाव तत्थ जेते एव मास-ता अस्थि णं से देसे जैसि णं देसंसि सरिए छण्णउति पोरिसीयं छायं णिवत्तेइ, ते एवमाहंसु-ता सरियस्स णं मबहिटिमाओ सरप्पडिधीओ बहित्ता अभिणिसहाहि लेस्साहिं ताडिजमाणाहिं इमीसे रयणप्पभाए पुढवीए बहसमरमणिजाओ भूमिभागाओ जावतियं सूरिए उद्धं उच्चत्तेणं एवतियाहिं छायावत्तीए छायाणुमाणप्पमाणाहिं उमाए एत्थ णं से सरिए छण्णउति पोरिसीयं छायं णिवत्तेइ, एगे एवमासु) इस विषय में वक्ष्यमाण प्रतिपादनरूप मार्ग से सब ज्ञात कर लेवें अर्थात् एक एक छायानुमान प्रमाण बढाकर छियानवी प्रतिपत्ति पर्यन्त सब प्रतिपत्तियां क्रमशः समज लेवें। तदनुसार सूत्रालाવ્યાપ્ત જે દેશ અર્થાત્ ભૂભાગમાં આવેલ સૂર્ય આ હવે પછી કહેવામાં આવનાર નિયમથી બે પુરૂષ પ્રમાણુવાળી એટલે કે બધી જ પ્રકાશ્ય વસ્તુની બમણી છાયાને ઉત્પન્ન કરે છે, (एवं णेयव्वं जाव तत्थ जे ते पवमाहंसु-ता अस्थि णं से देसे जंसि णं देसंसि मूरिए छण्णउतिं पोरिसीयं छायं णिवत्तेइ, ते एवमाहंसु-ता सूरियस्स णं सबहिट्ठिमाओ सूरप्पडिधीओ बहिता अभिणिसिद्वाहिं लेस्साहिं ताडिज्जमाणाहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उडूढे उच्चत्तेणं एवतियाहिं छायावत्तीए छायाणुमाणप्पमाणाहिं उमाए एत्थ णं सूरिए छण्णउतिं पोरसीयं छायं णिवत्तेइ, एगे एवमासु) 0 સંબંધમાં વક્યમાણ પ્રતિપાદન રૂપમાર્ગથી તમામ વિષય સમજી લે, અર્થાત્ એક એક પ્રતિપત્તિમાં એક એક છાયાનુમાન પ્રમાણ વધારીને છ નમી પ્રતિપત્તિ પર્યત બધી પ્રતિપત્તિ ક્રમાનુસાર સમજી લેવી, તે કથનના પ્રમાણે સૂત્રાલાપક પણ પિતે ઉદ્ભાવિત કરીને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy