SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६४७ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् छायाणुमाणप्पमाणेहिं उमाए एत्थ णं से मूरिए दुपोरिसीयं छायं णिवत्तेइ, एगे एवमासु' तत्र येते एवमाह स्तावत् अस्ति खलु स देशो यस्मिन् देशे सूर्यों द्विपोषीं छायां निवर्तयति, ते एवमाहु-स्तावत् सूर्यस्य खलु सर्वाधस्तनात् सूर्यप्रतिधे रभिनिःसृता लेश्या स्ताडयमाना अस्या रत्नप्रमायाः पृथिव्याः बहुसमरमणीयाद्' भूमिभागाद् यावति सूर्यः ऊर्ध्वमुच्चस्त्वेन एतावद्भयां द्वाभ्याम् अद्धाभ्यां द्वाभ्यां छायानुमानप्रमाणाभ्याम् अवमित एवं खलु स सूर्यः द्विपौरुषी छायां निवर्तयति, एके एवमाहुः ।।-तत्र-छायाप्रमाणविचारविषये ये ते वादिन एवमाहुर्यत् अस्ति खलु स देशो यस्मिन् देशे स्वकक्षायां भ्रमन् सूर्यों यदा समागच्छति तदा हिपौरुषी छायां-पुरुषद्वयप्रमाणां छायां निवर्तयति समुत्पादयति, ते वादिनः स्वमत विस्फोटार्थ मित्थमाहुर्यत् सूर्यस्य सर्वाधस्तनात्-नीचतरस्थानात सूर्यप्रतिधे बहिरभिनिःसृताः-बहिनिर्गताः या लेश्या स्तामिर्लेश्यामि स्ताडयमानाभि रभिहन्यमानाभिः अस्या रत्नप्रभाया:-रत्नप्रभायाः-रत्नचयचर्चितायाः पृथिव्याः-भूमेः बहुसमरमणीयात्-अधिकतरसमतलशोभनात् भूमिभागात-समतलशोभनात् भूमिभागात-समतलशोभनभूमिप्रदेशात्, ऊर्ध्वम्-उपरितनम् उच्चस्त्वेन व्यवस्थितः, एतावद्भ्यां द्वाभ्याम् अद्धाभ्याम्, तथा च डाभ्यां छायानुमानप्रमाणाभ्यां-प्रकाश्यवस्तुप्रमागाभ्याम् अवमित:-परिच्छिन्नो यो देशः तत्र समागतः सूर्यो यदेवं खलु-एतेनानन्तरोदितेन नियमेन खलु द्विपौरुषी-पुरुषपोरिसीयं छायं णिवत्तेइ एगे एवमासु' इस छायाप्रमाणविषय-विचार में जो मतान्तरवादी इस वक्ष्यमाण प्रकार से कहते हैं कि ऐसा एक प्रदेश है कि जिस देश में स्वकक्षा में भ्रमण करता हुवा सूर्य जब आता है तब दो पुरुष प्रमाणवाली छाया को उत्पन्न करता है, वह वादी अपना मत को स्पष्ट करता हुवा कहता है कि सूर्य का सब से नीचे के स्थान से सूर्य से बाहर निकली हुई जो लेश्या होती है उस लेश्या से ताडित होती हुई इस रत्नप्रभा रत्नपुंज से युक्त भूमि से बहुसमरमणीय माने अधिकाधिक समतल से शोभायमान भूमिभाग से ऊपर में व्यवस्थित यह दो अद्धा से तथा दो प्रकाश्य वस्तु के प्रमाण से व्याप्त जो देश माने भूभाग वहां पर आया हुवा सूर्य यह अनन्तर कथ्यमान नियम से पुरुषहय प्रमाणवाली माने समी प्रकाश्य सूरिए दो पोरिसीयं छायं णिवत्तेइ एगे एवमासु) २॥ छाया प्रमाण विषय क्यिारमा જે મતાન્તરવાદી આ વાક્યમાણ પ્રકારથી કહે છે કે-એવો એક પ્રદેશ છે કે જે પ્રદેશમાં પિતાની કક્ષામાં ભ્રમણ કરતા સૂર્ય જયારે આવે છે ત્યારે બે પુરૂષપ્રમાણુની છાયાને ઉત્પન્ન કરે છે, તે વાદી પિતાના મતને સ્પષ્ટ કરતાં કહે છે કે સૌથી નીચેના સ્થાનમાં સૂર્યમાંથી બહાર નીકળેલ જે વેશ્યા હોય છે, એ વેશ્યાથી તાડિત થઈને આ રત્નપ્રભા અર્થાત્ રનપુંજવાળી ભૂમિથી એટલે કે બસમરમણીય અર્થાત અધિકાધિક સમતલથી શોભાયમાન ભૂમિ ભાગની ઉપર વ્યવસ્થિત બે અદ્ધાથી અને બે પ્રકાશ્ય વસ્તુના પ્રમાણુથી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy