SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्र दिवसः पञ्चदशमुहर्ता वा रात्रिन भवति, अनुपातगत्या तु भवत्येव, सा चानुपातगतिरेवंयदि त्र्यशीत्यधिकशततमे मण्डले वृद्धौ हानौ वा षण्मुहर्ता लभ्यन्ते ततोऽर्वाक तदर्द्धगतौ त्रयो मुहूर्ताः प्राप्यन्ते, व्यशीत्यधिकशतस्य वाऽर्द्ध सार्दा एकनवतिः, ततश्चागतम् एकनवतिसंख्येषु मण्डलेषु गतेषु द्विनवतितमस्य च मण्डलस्याः गते पञ्चदशमुहूर्ताः प्राप्यन्ते, ततस्तत ऊर्ध्व रात्रिकल्पनायां पञ्चदशमुहत्तौ दिवसः, पञ्चदशमुहर्ता रात्रिश्च लभ्यते नान्यथेति, 'गाहाओ भाणियव्याओ' गाथा भणितव्याः, अत्र अनन्तरोतार्थसंग्राहिका अस्या एव सूर्यप्रज्ञप्तेः 'भद्रबाहुस्वामिना' या नियुक्तिः कृता प्रत्प्रतिबद्धा अन्या श काश्चन ग्रन्थान्तरसुप्रसिद्धा गाथा वर्तन्ते ता भणितव्याः-पठनीयाश्चिन्तनीयाः । ताश्च सम्प्रति क्वापि पुस्तके न दृश्यन्ते, इति व्यवच्छिन्नाः सम्भाव्यन्ते, ततो न कथयितुं व्याख्यातुं वा शक्यन्ते । यो वा यथा संप्रदायादवगच्छति सोऽपि स्वशिष्येभ्य स्तथैव कथयेत् व्याख्यापयेच्च ॥सू० ११॥ इति ‘पढमस्स पाहुडस्स पढमं पाहुडपाहुडं समत्तं' प्रथमस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतम् समाप्तम् ।। मुहूर्त का दिवस एवं पन्द्रह मुहूर्त की रात्री नहीं होती है परंतु अनुपातगति से तो यह होता ही है । वह अनुपात गति इस प्रकार से है-जो एकसो तिरासीवे मंडल में वृद्धि या हानि में छह मुहूर्त लभ्य हो तो उससे पहले उसकी अर्द्ध गति में तीन मुहूर्त होते हैं। एकसो तिरासी का आधा साडे इक्कानवे होते हैं। उस इकानवें मंडल पुरा होने पर बिरानवें मंडल अर्दा जाने पर पंद्रह मुहूर्त होता है तदनन्तर रात्रि कल्पने पर पंद्रह मुहर्त का दिवस होता है एवं पंद्रह मुहर्त की रात्री होती है अन्यथा नहीं । (गाहाओ भाणियवाओ) उस अनन्तर अर्थ को संग्रह कर बतानेवाली इस सूर्यप्रज्ञप्ति की भद्रबाहु स्वामीने जो नियुक्ति कही है उससे प्रतिबद्ध अथवा अन्य ग्रन्थान्तर में सुप्रसिद्ध गाथा कहीं है, वह यहां पर कहनी समझनी चाहिये परंच वह गाथा इस समय किसी भी ग्रन्थ में उपलब्ध ही नहीं होती है अतः विच्छिन्न हो ऐसी નથી. પરંતુ અનુપાત ગતિથી તે એ થાય જ છે. તે અનુપાત ગતિ આ રીતે છે—જે એક વ્યાશીમાં મંડળમાં વૃદ્ધિ કે હાનીમાં છે મુહૂર્ત લભ્ય હોય તે તેનાથી પહેલાં તેની અર્ધગતિમાં ત્રણ મુહૂર્ત થાય છે. એક ચાસીના અર્ધા સાડીએકાણુ થાય છે, એ એકાણુ મંડળ પુરા થાય અને બાગુનું મંડળ અધું થાય ત્યારે પંદર મુહૂર્ત થાય છે. તે પછી રાત્રીની કલ્પના કરવાથી પંદર મુહૂર્તને દિવસ હોય છે અને ५४२ भुइतनी रात हाय छे. मी शते तेम थतु नथी (गाहाओ भाणियव्याओ) ઉપરોક્ત અર્થન સંગ્રહ કરીને બતાવવાવાળી ગાથા આ સૂર્ય પ્રશતિની ભદ્રબાહુવામીએ જે નિર્યુક્તિ કરેલ છે તેનાથી સંબંધિત છે અથવા અન્ય ગ્રંથમાં સુપ્રસિદ્ધ ગાથા કહી છે. તે અહીંયા કડીને સમજી લેવી. પરંતુ તે ગાથા આ સમયે કોઈ પણ ગ્રન્થમાં પ્રાપ્ત થતી નથી તેથી તે વિચ્છિન્ન થઈ હોય તેમ સંભાવના થઈ શકે છે. તેથી અહીંયાં તેનું શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy