SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्र खलु स देशो यस्मिन् देशे सूर्यः एकपौरुषी छायां निवर्तयति, एके एवमाहुः ॥-तावदिति प्राग्वत् अस्ति खलु स देशः-पृथिव्याः कश्चित् भूभागविशेषः, यस्मिन् खलु देशे-भूभागविशेष स्वकक्षायां भ्रमन सूर्यो यदा समागतो भवति तदा तत्र समागतः सन् एकपौरुषीम्एकपुरुषप्रमाणां सर्वस्यापि प्रकाश्यस्य वस्तुनः स्वप्रमाणां छायां निवर्तयति-समुत्पादयति । एवमुपसंहरन्नाह-एके एवमाहुरिति ।। 'एगे पुण एवमासु-ता अस्थि णं से देसे जंसि णं देसंसि सरिए दुपोरिसीयं छायं णिवत्तेइ' एके पुनरेवमाहु-स्तावत् अस्ति खलु स देशो यस्मिन् खलु देशे सूर्यों द्विपौरुषी छायां निवर्तयति ॥ एके द्वितीया स्तीर्थान्तरीयाः पुनरेवं वक्ष्यमाणप्रकारकं स्वमतं कथयन्ति यत् अस्ति खलु तादृशो भूभागो यस्मिन् भूभागे भ्रमन् समागतः सूर्यों द्विपौरुषी छायां निवर्तयति-पुरुषद्वयप्रमाणां-सर्वस्यापि प्रकाश्यस्य वस्तुनो द्विगुणां छायां समुत्पादयति, अत्रोपसंहारः-एके एवमाहुरिति, ‘एवं एएणं अभिलावेणं णेयव्वं, जाव छण्णउई पोरिसीयं छायं णिवत्तेइ' एवम् एतेन अभिलापेन नेतव्यं, जिस भूभाग में स्व कक्षा में परिभ्रमण करता हुवा सूर्य जब वहां पर समागत होता है तब वहां आकर के एक पुरुष प्रमाणवाली छाया को माने सभी प्रकाश्य वस्तु की अपने प्रमाणानुरूप वाली छाया को उत्पन्न करते हैं । इसका उपसंहार करते हुवे कहते हैं कोई एक मतान्तर वादी इस प्रकार से स्वमत का कथन करता है। (एगे पुण एवं मासु ता अस्थि ण से देसे जंसि णं देसंसि सरिए दुपोरिसीय: छायं णिवत्तेइ) कोई दूसरा मतान्तर वादी इस वक्ष्यमाण रूप से अपना मत प्रदर्शित करता है-वह कहता है कि ऐसा भी भी भूभाग का प्रदेश है कि जिस भूभाग में भ्रमण करता हुवा सूर्य दो पुरुष प्रमाण वाली छाया को उत्पन्न करता है । इस कथन का उपसंहार करते हुवे कहते हैं कि कोई एक इस प्रकार से स्वमत प्रदर्शित करता है। (एवं एएणं अभिलावेणं णेयवं, जाव छण्णउई पोरिसीयं छायं णिवत्तेइ) णिवत्तेइ एगे एबमासु) येथे प्रदेश छ । अर्थात् पृथ्वीना ओ माय मेवोन ભૂભાગમાં પિતાની કક્ષાથી પરિભ્રમણ કરતા સૂર્ય જ્યારે ત્યાં આવે છે ત્યારે ત્યાં આવીને એક પુરૂષપ્રમાણુવાળી છાયાને એટલે કે બધી જ પ્રકાશ્ય વસ્તુની પિતાના પ્રમાણ પ્રમાણેની છાયાને ઉત્પન્ન કરે છે, આ કથનને ઉપસંહાર કરતા કહે છે, કેઈ એક મતાન્તરવાદી या प्रमाणे पाताना भत छ, (एगे पुण एवमाहंसु-ता अस्थि गं से देसे जंसिणं देसंसि सूरिए दुपोरिसीयं छायं णिवत्तेइ) ये भी मतान्तरवाही ॥ ४थ्यमान પ્રકારથી પિતાને મત પ્રદશિત કરે છે, તે કહે છે કે એ પણ ભૂભાગનો પ્રદેશ છે કે જે ભૂભાગમાં ભ્રમણ કરે સૂર્ય બે પુરૂષ પ્રમાણવાળી છાયાને ઉત્પન્ન કરે છે, આ કથનને ઉપસંહાર કરતાં કહે છે કે-કઈ એક આ પ્રમાણે પિતાને મત પ્રદર્શિત કરે છે. (एवं एएणं अभिलावेणं णेयव्वं जाव छण्णउई पोरिसीयं छायं णिवत्तेइ) 0 पूर्वरित શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy