SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ६३२ सूर्यप्रज्ञप्तिसूत्रे दिवसंसि सूरिए चउपोरिसिच्छायं णिवत्तेइ' तत्र एके एवमाहु-स्तावत् अस्ति खलु सः दिवसो यस्मिंश्च खलु दिवसे सूर्यः चतुष्पौरुषी छायां निवर्तयति ।।-तत्र-तयो द्वयोः परतीथिको मध्ये एके प्रथम स्तीर्थान्तरीया एव मनन्तरोच्यमानस्वरूपं स्वकीयं मतमाहुःप्रतिपादयन्ति, तावदिति प्राग्वत्, अस्ति स दिवसो यस्मिन् दिवसे सूर्यः उद्गममुहूर्ते अस्तमनमुहर्ते च चतुः पौरुषी-चतुः-पुरुषप्रमाणां छायाम् अत्र पुरुषग्रहणमुपलक्षणम्किन्तु सर्वस्यापि प्रकाश्यस्य वस्तुन श्चतुर्गुणां छायां निवर्तयतीति-॥ 'अस्थि णं से दिवसे जंसिणं दिवसंसि, सूरिए दुपोरिसिच्छायं णिवत्तेइ, एगे एवमाहंसु' अस्ति खलु स दिवसो यस्मिन् दिवसे सूर्यः द्विपौरुषी छायां निवर्तयति, एके एवमाहुः॥ अस्ति च स दिवसो यस्मिन् दिवसे उद्गमनमुहूर्ते अस्तमनमुहूर्ते च द्विपौरुषी छायां-द्विपुरुषप्रमाणां छायां सर्वस्यापि प्रकाश्यस्य वस्तुनो द्विगुणां छायां सूर्यो निवर्तयति-उत्पादयति, अत एवोपसंहरमाह-ए के एवमाहुरिति ।। 'एगे पुण एवमाहंसु-ता अस्थि णं से दिवसे सिणं दिवसंसि सूरिए दुपोरिसिच्छायं णिवत्तेइ, अत्थि णं से दिवसे जंसि णं दिवसंसि मूरिए णो अस्थि णं से दिवसे जंसि णं दिवसंसि मूरिए चउपोरिसिच्छायं णिवत्तेइ) उन दो परतीथिकों में पहला तीर्थान्तरीय अनन्तर कथ्यमान स्वरूप वाला अपना मत को प्रगट करता हुवा कहता है-ऐसा दिवस है कि जिस दिन में सूर्य उद्. मन मुहर्त में माने उदय काल में एवं अस्तमन मुहूर्त में चार पुरुष प्रमाण छाया को यहां पर पुरुष पद उपलक्षण है परंतु सभी प्रकाश्य वस्तु की चौगुनी छाया को निवर्तित करता है। (अस्थि णं से दिवसे जसिणं दिवसंसि मृरिए दुपोरि सिच्छायं णिवत्तइ, एगे एव माहंसु) ऐसा दिवस होता है जिस दिन में उदय के समय में एवं अस्त के समय में दो पुरुष प्रमाणवाली छाया होती है माने समी प्रकाश्य वस्तु की दुगुनी छाया को सूर्य उत्पादित करता है उपसंहार करते हुये कहते हैं कि कोइ एक इस प्रकार कहता है ।। ४२ छ, ते ॥ प्रमाणे छे-(तत्थेगे एवमाहंसु-ता अस्थि णंसे दिवसे जंसिणं दिवमंसि सूरिए च उयोरिसिच्छ: णिवत्तेइ) -ये मे ५२तीथि मां पडतो परता४ि वे पछी उवामा આવનાર પિતાના મતને જણાવતાં કહેવા લાગ્યું કે-એ દિવસ હોય છે, કે જે દિવસમાં સૂર્ય ઉદગમન મુહૂર્તમાં એટલે કે ઉદયકાળમાં અને અસ્તમન મુહૂર્તમાં ચાર પુરૂષ પ્રમાણ વાળી છાયાને અહીંયાં પુરૂષ પદ ઉપલક્ષણમાત્ર છે અર્થાત્ બધી જ પ્રકાશ્ય વસ્તુની ચાર भी छायान उत्पन्न ४२ छे, (अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दो पारिसि छायं णिवत्तेइ एगे एवमासु) मेवो ५५ पिस डाय छे के हिवसे सूर्य ! या સમયમાં અને અસ્ત થવાના સમયમાં બે પુરૂષ પ્રમાણવાળી છાયા હોય છે. અર્થાત્ બધી જ પ્રકાશ્ય વસ્તુની બમણી છાયાને સૂર્ય ઉત્પન્ન કરે છેકથનને ઉપસંહાર કરતાં કહે છે કે—કેઈ એક આ પ્રમાણે પિતાને મત કહે છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy