SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ६२० सूर्यप्रज्ञप्तिसूत्रे ता अउणसट्ठिपोरिसीणं छायादिवसम्स किं गए वा सेसे वा बावीससहस्सभागे गए वा सेसे वा, ता सातिरेग अउणसट्टिपोरिपीणं छायादिवसस्स किं गए वा सेसे वा ?, ता णत्थि किंचि गए वा सेसे वा, तत्थ खलु इमा पणवीसणिविट्ठा छाया षण्णता, तं जहा-खंभच्छाया रज्जुच्छाया पागारच्छाया पासायच्छाया उवगच्छाया उच्चत्तच्छाया अणुलोमच्छाया आरूभित्ता समापडिहया खीलच्छाया पक्खच्छाय: पुरओ उदयापुरिमकंठभा उवगया पच्छिमकंठभा उवगया छायाणुवाइणी किट्ठाणुणइणी छाया गाढलगोलच्छाया छायच्छाया (गोलच्छाया तत्थ णं गोलच्छाया अट्ठविहा) पं० त० गोलच्छाया अवद्धगोलच्छाया गाढलगोलच्छाया अवद्धगाढलगोलच्छया गोलावलिच्छाया आद्धगोलावलिच्छाया गोलपुंजच्छाया अवद्धगोलपुंजच्छाया ॥सू०३१।। छाय-तावत् कति काष्ठां ते सूर्यः पौरुषी छायां निवर्तयति आख्यात इति पदेत, तत्र खल इमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तत्र एके एवमाहु स्तावत् अनुसमयमेव सूर्यः पौरुषीच्छायां निवर्तयति आख्यात इति वदेत् एके एवमाहुः १, एके पुनरेवमाहु स्तावत् अनुमुहूर्तमेव सूर्यः पौरुषीच्छायां निवत्तयति आख्यात इति वदेत्, एतेन अभिलापेन नेतव्यम् तावद् याश्चैव ओजसंस्थितौ पञ्चविंशतिः प्रतिपत्तय स्तावच्चैव नेतव्याः, यावद् अनुउत्सर्पिणीमेव सूर्यः पौरुषीच्छायां निवर्तयति आख्यात इति वदेत्, एके एक्माहुः । वयं पुनरेवं वदाम स्तावत् सूर्यस्य खलु उच्चत्वं च लेश्यां च परिपतन्ती च छायोद्देशः उच्चत्वं च छायां च परिपतन्तीं च लेश्योद्देशः लेश्यां च छायां च परिपतन्ती च उच्चत्वोदेशः, तत्र इमे द्वे प्रतिपत्ती प्रज्ञप्ते, तत्र एके एवमाहु-स्तावत् अस्ति खलु स दिवसो यस्मिन् खल दिवसे सूर्य श्चतुः पौरुषी छायां निवर्तयति, अस्ति खलु सः दिवसो यस्मिन् खलु दिवसे सूर्यों द्विपौरुषी छायां निवर्तयति, एकेएवमाहुः, एके पुनरेवमाहु स्तावत् अस्ति खलु सः दिवसो यस्मिन् खलु दिवसे सूर्यों द्विपौरुषी छायां निवर्तयति, अस्ति खलु सः दिवसो यस्मिन् खलु दिवसे सूर्यः न काश्चित् पौरुषी छायां निवर्तयति २ ॥ तत्र ये ते एवमाहु स्तावत् अस्ति खलु सः दिवसो यस्मिन् खलु दिवसे सूर्यः चतुः पौरुषी छायां निवर्तयति, अस्ति खलु सः दिवसो यस्मिन् खलु दिवसे सूर्यों द्विपौरुपि छायां निवर्तयति ते एपमाहु स्तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु 3 तमकाष्टाप्राप्त उत्कर्षकोऽष्टादश मुहतों दिवसो भवति, जघन्या द्वादश पुहर्ता रात्रि भवति ।। तस्मिश्च दिवसे सूर्यश्चतुष्पौरुषी छायां निवर्तयति, तावदुद्गमनमुहूर्ते च अस्तमनमुहूर्ते च શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy