SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० २९ अष्टमं प्राभृतम् भारतीयैरवतीयौ प्रसिद्धौ सूयौँ यथा-येन प्रकारेण उदीचीनप्राचीनम्-उदक प्राच्याम्-ईशानकोणे उद्गच्छतः-उदयं व्रजतः तथैव-तेनैव नियमक्रमेण कालोदधौ लवणसमुद्रादावपि उदयं गच्छत इति भावना सुभावनीया इत्यर्थः॥ 'ता जया णं अब्भतरपुक्खरड्रेणं दाहिणड़े दिवसे भवइ तया णं उत्तरड्डे वि दिवसे भवइ, जया णं उत्तरडे दिवसे भवइ तया णं अब्भंतरपुक्खरड़े मंदराणं पव्ययाणं पुरथिमपच्चत्थिमेणं राई भवई' तावद् यदा खलु अभ्यन्तरपुष्कराद्धं खलु दक्षिणाद्धे दिवसो भवति तदा खलु उत्तरार्द्धऽपि दिवसो भवति, यदा खलु उत्तरार्द्ध दिवसो भवति, तदा खलु अभ्यन्तरपुष्करार्द्ध मन्दराणां पर्वतानां पूर्वस्यां पश्चिमायां खलु रात्रि भवति ॥-तावदिति प्रागवत् , अत्रार्थस्तु स्पष्टः। विशेषस्तु अयमेव अभ्यन्तरपुष्कारार्द्ध द्वासप्ततिः सूर्याः सन्ति, तत्र षट्त्रिंशत् दक्षिणदिक्चारिभि जम्बूद्वीपादिगतैः सूर्यः सह समश्रेण्या प्रतिबद्धाश्चरन्ति, पत्रिंशच्चोत्तरदिकचारिभिः सूर्यैः सह समश्रेण्या प्रतिभारतवर्षीय एवं ऐरबतक्षेत्रवर्ति दोनों सूर्य जिस प्रकार उत्तर पूर्व दिशा माने ईशानकोण में उदित होते हैं उसी प्रकार कालोदधि समुद्र एवं लवण आदि समुद्र में उदय को प्राप्त होते हैं। इस प्रकार की भावना भावित कर लेवें । _ (ता जया णं अब्भतरपुक्खरड़े णं दाहिणड्ढे दिवसे भवइ तया णं उत्तरड़े वि दिवसे भवइ, जया णं उत्तरड़े दिवसे भवइ, तया णं अभंतरपुक्खरड्ढे मंदराणं पव्वयाणं पुरथिमपच्चस्थिमेणं राई भवई) जब अभ्यंतरपुष्करार्ध के दक्षिणार्ध में दिवस होता है, तब उत्तरार्ध में भी दिवस होता है, एवं जब उत्तरार्ध में दिवस होता है तब अभ्यंतरपुष्कराध में मंदर पर्वत की पूर्व पश्चिम दिशा में रात्रि होती है। इस प्रकार अर्थ स्पष्ट है। यहां पर विशेषता यह है कि अभ्यन्तर पुष्करार्ध में बहत्तर सूर्य कहे हैं, उन में छत्तीस सूर्य दक्षिण दिशा में संचरण करते हुवे जम्बूद्धीपादिगत सूर्य के साथ समश्रेणी से प्रतिबद्ध होकर गति करते हैं। तथा छत्तीस सूर्य उत्तर दिशा ઉત્તર પૂર્વ દિશા એટલે કે ઈશાન ખૂણામાં ઉદિત થાય છે, એજ પ્રમાણે કાલેદધિ સમુદ્ર અને લવણ વિગેરે સમુદ્રમાં ઉદયને પ્રાપ્ત થાય છે. આ પ્રમાણેની ભાવના ભાવિત કરી લેવી. (ता जया णं अभंतरपुक्खरड्ढेणं दाहिणडूढे दिवसे भवइ, तया णं उत्तरड्ढे वि दिवसे भवइ, जया णं उत्तरडढे दिवसे भवइ तया णं अब्भतरपुक्खरड्ढे मंदराग पव्वयाणं पुरस्थिमपच्चत्थिमेगं गई भवइ) न्यारे मन्यत२ ५४२राधना क्षिामा हिवस काय छ, त्यारे ઉત્તરાર્ધમાં પણ દિવસ હોય છે અને ઉત્તરાર્ધમાં દિવસ હોય છે, ત્યારે અત્યંતરપુષ્કરા ર્ધમાં મંદર પર્વતની પૂર્વ પશ્ચિમદિશામાં રાત્રી હોય છે. આ રીતે આને અર્થ સ્પષ્ટ જ છે. અહીંયાં વિશેષતા એ છે કે અત્યંતરપુષ્કરાર્ધમાં બોતેર સૂર્યો કહ્યા છે તે પૈકી છત્રીસ સૂર્ય દક્ષિણ દિશામાં સંચરણ કરીને જંબૂદ્વીપના સૂર્યની સાથે સમશ્રેણીથી પ્રતિબદ્ધ થઈને ગતિ કરે છે. તથા છત્રીસ સૂર્યો ઉત્તર દિશામાં સંચરણ કરવાવાળા સૂર્યની શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy