SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २९ अष्टमं प्राभृतम् ६०१ लवणे समुद्दे दाहिण दिवसे भवइ तथा णं लवणसमुद्दे उत्तर दिवसे भवइ जया णं उत्तर दिवसे भवइ तथा णं लवणसमुद्दे पुरत्थिमपच्चत्थिमेणं राई भवर' तावद् यदा खलु लवणसमुद्रे दक्षिणा दिवसो भवति तदा खलु लवणसमुद्रे उत्तरार्द्ध दिवसो भवति, यदा खलु उत्तरा दिवस मति तदा खलु लवणसमुद्रे पूर्वस्यां पश्चिमायां खलु रात्रि भवति ॥ - तावदिति प्राग्वत् यदा - यस्मिन् समये लवणसमुद्रस्य दक्षिणा दिवसो भवति तदैवोत्तराऽपि दिवसो भवति, न तत्र किमपि पार्थक्यं भवति । किन्तु यदा लवणसमुद्रस्योत्तरार्द्ध दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरपर्वतस्य पूर्वस्या मपरस्यां च दिशि रात्रि भवति ।। 'जहा जंबुद्दी दीवे तव उस्सप्पिणी, तहा धायइसंडेणं दीवे सूरिया उदीर्ण० तहेव' यथा जम्बूद्वीपे द्वीपे तथैव उत्सर्पिणी तथा धातकीखण्डे खलु द्वीपे सूर्या उदीण० भवन्ति तथैव ॥ - यथा येन प्रकारेण जम्बूद्वीपे द्वीपे उद्गमविषये आलापकाः प्रतिपादिता स्तथैव लवणसमुद्रेऽपि उत्सर्पिणी - उत्सर्पिण्या आलापकाः वक्तव्याः ॥ ते चैत्रम्- 'लवणेणं सूरिया उईण पाईणमुगच्छेति पाईण- दाहिण मागच्छेति पाईणदाहिण मुग्गच्छेति दाहिणपाईण विषयक कथन करते हैं - ( ता जया णं लवणे समुद्दे दाहिणड्डे दिवसे भवइ, तया णं लवणसमुद्दे उत्तरढे दिवसे भवइ, जया णं उत्तरढे दिवसे भवइ, तथा णं लवणसमुद्दे पुरत्थिमपच्चत्थिमेणं राई भवइ) जिस समय लवणसमुद्र के दक्षिणार्ध में दिवस होता है उस समय उत्तरार्द्ध में भी दिवस होता है, उस में कुछ भी भिन्नता नहीं है, परंतु जब लवणसमुद्र के उत्तरार्ध में दिवस होता है उस समय जम्बूद्वीप में मंदर पर्वत की पूर्व पश्चिम दिशा में रात्री होती है । (जहा अंबुद्दीवे दीवे तहेव उस्सप्पिणी तहा धाइयसंडेणं दीवे सूरिया उदीण तव ) जिस प्रकार से जंबूद्वीप में सूय के उदय के विषय में आलापक कहे गये हैं, उसी प्रकार से लवणसमुद्र में उत्सर्पिणी के विषय में आलापक कहने चाहिये । वे इस प्रकार से हैं- (लवणे णं सरिया उईणपाईण मुग्गच्छंति, पाईणदाहिण मागच्छति, पाईणदाहिण मुग्गच्छति दाहिणपाईण मागच्छंति, दाहिण આ રીતે જાંબુદ્રીપ સખધી કથનનુ પ્રતિપાદન કરીને હવે લવણુસમુદ્ર સંબંધી अथन श्वामां आवे छे.- ( ता जया णं लवणे समुद्दे दाहिणडढे दिवसे भवइ, तया णं लवण समुद्दे उत्तरड्ढे व दिवसे भवइ जया णं उत्तरढे दिवसे भवइ तया णं लवणसमुद्दे पुरथिमपच्चत्थिमेगं राई भवइ) न्यारे सवलु समुद्रना दक्षिणार्धभां दिवस होय छे, त्यारे ઉત્તરાધ માં પણ દિવસ હેાય છે. તેમાં કંઇ જ ભિન્નતા નથી, પરંતુ જ્યારે લવણસમુદ્રના ઉત્તરાર્ધામાં દિવસ હોય છે ત્યારે જ ખૂદ્વીપમાં મ ંદર પર્વતની પૂર્વ પશ્ચિમ દિશામાં રાત્રી होय छे, (जहा जंबुद्दीवे दीवे तद्देव उस्सप्पिणी तहा धाइयसंडेणं दीवे सूरिया उदीण० तद्देव) ने प्रमाणे द्वीपमा सूर्यना उदयना संबंधभां आसाय उद्या छे, प्रभा લવણુસમુદ્રમાં ઉત્સર્પિણીના વિષયમાં આલાપક કહેવા જોઇએ જે આ પ્રમાણે છે (ગળેળ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy