SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५८६ सूर्यप्राप्तिसूत्रे रात्रिगतं प्रागुक्तमेव कारणमनुसरणीयम् ॥ ‘एवं एएणं गमेणं णेयव्वं' एवम्-एतेन गमेन नेतन्यम् , एवं-पूर्वोक्तेन प्रकारेण-विभागार्द्धद्वयविभागेन भावनाविशेषेण खलु एतेनअनन्तरोदितेन, गमेन-आलापकेन-आलापकगमेन, नेतव्यं वक्ष्यमाणप्रकारः ऊहनीयः, कः स वक्ष्यमाणप्रकार इति दर्शयति-'अट्ठारसमुहुत्ताणंतरे दिवसे सातिरेग दुवालसमुहुत्ता राई भवई' अष्टादशमुहूर्त्तानन्तरो दिवसः, सातिरेक द्वादशमुहूर्त्ता रात्रि भवति ॥ --यदा खलु मन्दरस्य पर्वतस्य दक्षिणोत्तरार्द्धयोः पूर्वपश्चिमयोर्वा अष्टादशमुहर्तानन्तरः -अष्टादशभ्यो मुहूर्तेभ्यः किश्चिदूनः सप्तदशभ्यो मुहूर्त्तभ्योऽधिकः-किश्चिन्न्यूनः अष्टादशमुहूर्त्तप्रमाणो दिवसो यदा स्यात्तदा पूर्वपश्चिमयो दक्षिणोत्तरार्द्धयोर्वा सातिरेक द्वादशमुहर्ता-किश्चिदधिक द्वादशमुहर्तप्रमाणा रात्रि भवति ॥ एवं वक्ष्यमाणानि शेषाण्यपि पदानि परिभावनीयानि, सूत्रपाठोऽपि पूर्वोक्तालापकगमानुसारेण विभावनीयः। एवमेव सप्तदशमुहूर्तदिवसादि प्रतिपादका अपि सूत्रालापकाः परिभावनीयाः द्वादशमुहूर्तअध विभाग ही रात्रि के संबंध में कारण समजलेवें। (एवं एएणं गमेणं णेयत्वं' इस पूर्वोक्त प्रकार से माने दो गोलध के विभाग की भावना विशेष से वक्ष्यमाण गम से माने आलापक प्रकार से समजलेचे, वह वक्ष्यमाण आलापक प्रकार प्रदर्शित करते हुवे कहते हैं-(अट्ठारसमुहत्ताणंतरे दिवसे सातिरेकदुवालसमुहत्ता राई भवह) जब मंदर पर्वत के दक्षिण उत्तरार्ध में एवं पूर्व पश्चिम के अर्ध भाग में अठारह मुहूर्तानन्तर माने अठारह मुहूर्त में कुछ न्यून तथा सतरह मुहूर्त से अधिक अर्थात् अठारह मुहूर्त प्रमाण से कुछ न्यून दिवस होता है तब पूर्व पश्चिम दिशा में या दक्षिण उत्तर दिशा में कुछ अधिक बारह मुहूर्त प्रमाणवाली रात्रि होती है। इस प्रकार से वक्ष्यमाण अन्य पदों की भावना भी समजलेवें तथा इसका सूत्रपाठ क्रम भी पूर्वोक्त आलापक के कथनानुसार ही भावित कर समजलेवें। इसी प्रकार सत्रहमुहूर्त प्रमाण के दिवसादि प्रतिपादक सूत्रालापक भी (एवं एएणं गमेणं णेयव्व) मा पूर्वरित २थी मेले के भन्ने गोदानी भावना વિશેષથી વક્યમાણગમથી અર્થાત્ આલાપક પ્રકારથી સમજી લેવું. એ વફ્ટમાણ આલાપક ५२ प्रशित २i डे छ-(अद्वारसमुहुत्ताणतरे दिवसे सातिरेगदुवालसमुहुत्ता राई મવર) જ્યારે મંદિર પર્વતના દક્ષિણાર્ધ અને ઉત્તરાર્ધમાં અને પૂર્વ પશ્ચિમાર્ધ ભાગમાં અઢાર મુહૂર્તાનંતર એટલે કે અઠાર મુહૂર્તમાં કંઈક ઓછા તથા સત્તર મુહૂર્તથી વધારે અર્થાત અઢાર મુહૂર્ત પ્રમાણથી કંઈક ઓછો દિવસ હોય છે, ત્યારે પૂર્વ પશ્ચિમ દિશામાં અથવા દક્ષિણ ઉત્તરદિશામાં કંઈક વધારે ભાર મુહૂર્તની રાત્રી હોય છે. આ રીતે વક્યમાણ બાકીના પદોની ભાવના પણ સમજી લેવી. તથા આના સૂત્રપાઠને કમ પણ પહેલાં કહેલ આલાપકના કથન પ્રમાણે જ ભાવિત કરીને સમજી લે. આજ પ્રમાણે સત્તર મુહર્તા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy