SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २९ अष्टमं प्राभृतम् व रात्रि भवति । अर्थादस्य मते दिनमानं यथा तथा वा भवतु तद्विपरीतगोलार्द्धे रात्रिमानंतु सर्वत्र द्वादशमुहूर्त्तप्रमाणमेव भवतीति ज्ञेयम् । 'तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं णेवस्थि पण्णरसमुहुत्ते दिवसे भवइ, णेवत्थि पण्णरसमुहुत्ता राई भवर, वोच्छिण्णा णं तत्थ राईदिया पण्णत्ता, समणाउसो ! एगे एवमाहंसु ३' तदा खल जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु नैवास्ति पञ्चदश मुहूर्त्तो दिवसो भवति, नैवास्ति पञ्चदशमुहूर्त्ता रात्रिर्भवति, व्यवच्छिन्नावि खलु तत्र रात्रिन्दिवानि प्रज्ञप्तानि, हे श्रमणायुष्मन् ! एके एवमाहुः ३ ॥ - तदा - अष्टादश मुहूर्त्तानन्तरादि दिवसकाले, जम्बूद्वीपे द्वीपे मन्दरस्य पवतस्य पूर्वस्यामपरस्यां च दिशि नैवस्त्येतत् नैवास्ति पूर्वप्रतिपादितो नियमः, यदुत तत्र खलु पञ्चदशमुहूर्त्ती दिवसो भवति, नैवास्त्येतत् - नैवास्ति द्वादशमुहूर्त्ता रात्रिः, किन्तु पञ्चदशमुहूर्त्ता रात्रि भवति । कथमेव मित्याह - 'वोच्छिण्णाणं' व्यवच्छिन्नानि - सदैकरूपाणि खलु तत्र - मन्दरपर्वतस्य पूर्वस्यां पश्चिमायां च दिशि, रात्रिदिवानि - रात्रिन्दिवप्रमाणानि खलु प्रज्ञप्तानि - प्रतिपादितानि, हे श्रमण ! हे आयुष्मन् ! अत्रैव उपसंहारमाह-एके एवमाहु रिति त्रयाणां प्रतिपत्तिवादिनां मतानि प्रतिपादितानि, मत से दिनमान कोई भी प्रकार का भले ही हो परंतु उससे अन्य गोलार्ध में रात्रिमान तो सर्वत्र बारह मुहूर्त प्रमाण का ही होता है । (तया णं जंबुद्दीवे दीवे मंदरस्स स्स पुरत्थिमपच्चत्थिमे णं णवत्थि पण्णरसमुहुत्ते दिवसे भवइ, वत्थि पण्णरसमुहुत्ता राई भवइ, वोच्छिण्णा णं तत्थ राइंदिया पण्णत्ता समणाउसो ! एगे एवमाहंसु) ३ अठार मुहूर्तानन्तरादि दिवस काल में जंबूद्वीप नाम के द्वीप में मंदर पर्वत की पूर्व एवं पश्चिमदिशा में पूर्व प्रतिपादित नियम नहीं है, परंच वहां पर पंद्रह मुहूर्त का दिवस नहीं होता है । तथा बारह मुहूर्त प्रमाण वाली रात्रि भी नहीं होती है यह किस प्रकार से होता है ? सो दिखलाते हुवे कहते हैं - (वोच्छिणा णं) व्यवच्छिन्न माने सदा काल एक रूप वहां माने मंदरपर्वत की पूर्व पश्चिम दिशा में रात्रि दिवस का प्रमाण कहा है | उपसंहार करते कहते है है श्रमण ! आयुष्मन् ! कोइ एक तीसरा તે પ્રકારનું ભલે હોય પરંતુ તેનાથી ભિન્ન ગાલામાં રાત્રિમાન તે બધે જ ખાર મુહૂર્ત प्रभाणुनु ? होय छे, (तथा णं जंबुद्दीव दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं वत्थि पण्णरसमुहुत्ते दिवसे भवइ णवत्थि पण्णरसमुहुत्ता राई भवइ, वोच्छिण्णा णं तत्थ इंदिया पण्णत्ता समाउसो एगे एवमाहंसु ) 3 मदार मुहूर्तानं तराहि दिवसअणमां यूद्वीप નામના દ્વીપમાં મ ંદરપ°તની પૂર્વ અને પશ્ચિમદિશામાં પૂર્વ પ્રતિપાદિત નિયમ નથી, પરંતુ ત્યાં પંદર મુહૂર્તોના દિવસ હેત્તા નથી તથા ખાર મુહૂ`પ્રમાણની રાત્રી પણ હતી नथी, ते थाय छे ? ते अतावतां उडे छे - ( वोच्छिण्णाणं) व्यवच्छिन्न मेटले સદાકાળ એક રૂપ મંદરપ°તની પૂ॰પશ્ચિમ દિશામાં રાતદિવસનું પ્રમાણ કહેલ છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧ ५७७
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy