SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ५७६ सूर्यप्रशप्तिसूत्रे नन्तर द्वादशमुहर्तगता अपि नव आलापका भवेयु स्तेच पूर्ववत् वक्तव्याः किमत्रग्रन्थगौरवेन ॥-द्वादशमुहानन्तरगतम् आलापकं तु स्वयमेव तीर्थान्तरीयो वक्ति-'ता जया णं जंबुदीवे हीवे दाहिणड़े दुवालसमुहुत्ताणंतरे दिवसे भवइ तया णं उत्तरड़े दुवालसमुहुत्ता राई भवइ, जया णं उत्तरढे दुवालसमुहुत्ताणंतरे दिवसे भवइ तथा णं दाहिणड्ढे दुवालसमुहुत्ता राई भवइ' तावत् यदा खलु जण्बूद्वीपे द्वीपे दक्षिणाई द्वादशमुहूर्तानन्तरो दिवसो भवति तदा खलु उत्तरार्दै द्वादशमुहूर्त्तानन्तरो दिवसो भवति यदा खलु उत्तरार्द्ध द्वाशमुहूर्तानन्तरे दिवसो भवति, तदा खलु दक्षिणार्द्ध दादशमुहर्ता रात्रि भवति ॥-तावदिति प्राग्वत् यदा-यस्मिन् समये खलु-इति निश्चितं जम्बूद्वीपे द्वीपे दक्षिणार्द्ध-दक्षिणविभागा द्वादशमुहर्त्तानन्तरः-द्वादशभ्यो मुहर्तेभ्योऽनन्तरः-किश्चिन्यून:-मनाग्न्यूनप्रमाणो दिवसो भवति तदापि उत्तरार्द्ध-उत्तरविभागार्द्ध द्वादशमुहर्तप्रमाणा रात्रि भवति । एवं च यदोत्तरार्द्ध द्वादशमुहर्त्तानन्तरो दिवसो भवति तदा-तस्यामपि अवस्थायां दक्षिणाः द्वादशमुहूर्तप्रमाणा तेरह मुहूर्तानंतर, बारह मुहूर्त तक का नव आलापक होते हैं, वे पूर्व कथनानुसार कह लेवें ग्रन्थ गौरव भय से उनका यहां उल्लेख नहीं किया है, बारह मुहर्तानन्तर का आलापक स्वयं तीर्थान्तरीय कहते हैं-(ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे दुवालसमुहुत्ताणतरे दिवसे भवइ तया णं उत्तरड्ढे दुवालसमुहुत्ता राई भवइ, जया णं उत्तरड्ढे दुवालसमुहुत्ताणंतरे दिवसे भवइ तथा णं दाहिणड्ढे दुवालसमुहुत्ता राई भवइ) जिस समय जम्बूद्वीप नाम के द्वीप के दक्षिणार्ध में माने दक्षिण दिग्विभागार्ध भाग में बारह मुहर्तानन्तर अर्थात् बारह मुहूर्त में कुछ न्यून प्रमाणवाला दिवस होता है तब उत्तर विभागार्ध में बारह मुहूर्त प्रमाण की रात्रि होती है। एवं जब उत्तरार्ध भाग में बारह मुहूर्तानन्तर दिवस होता है तब उस अवस्था में भी दक्षिणार्ध भाग में पारह मुहूर्त प्रमाण की रात्री होती है । अर्थात् इस तीसरे मतवादी के મુહૂર્ત તેરમુહૂર્તાનંતર, બાર મુહૂર્તગત કાળના કથન પર્યન્ત નવ આલાપકે થાય છે. તે પૂર્વ કથનાનુસાર કહી લેવા ગ્રન્થ ગૌરવ ભયથી તેને અહીંયાં ઉલ્લેખ ॐरेस नथी. पा२ मुश्तानतरने। २ ५४ २५य तीर्थान्तरीय ४ छ. म 3-(ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे दुवालसमुहुत्ताणतरे दिवसे भवइ, तया णं उत्तरड्ढे दुवालसमुहुत्ता राई भवइ, जया णं उत्तरढे दुवालसमुहुत्ताणतरे दिवसे भवइ तया णं दाहिणडढे दुवालसमुहुत्ता राई भवइ) न्यारे दी५ नामना द्वीपना दक्षिामा अर्थात् दक्षिा हGARNना अर्धा ભાગમાં બાર મુહૂર્તાનંતર એટલે કે બાર મુહૂર્ત માં કંઈક ઓછા પ્રમાણને દિવસ હોય છે, ત્યારે ઉત્તર વિભાગાધભાગમાં બાર મુહૂર્ત પ્રમાણુની રાત્રી હોય છે અને જ્યારે ઉત્તરાધભાગમાં બાર મુહૂર્તાનંતરને દિવસ હોય છે, એ અવસ્થામાં પણ દક્ષિણાર્ધ ભાગમાં બાર મુહૂર્ત પ્રમાણની રાત્રી હોય છે, અર્થાત્ આ ત્રીજા મતવાદીના મતથી દિનમાન ગમે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy