SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५७० सूर्यप्रशप्तिसूत्रे एवं यदा चोत्तरार्द्ध अष्टादशमुहानन्तरो दिवसो भवति तदा दक्षिणा ऽपि अष्टादशमुहर्तानन्तरो दिवसो भवति, एवम्-अनेन प्रकारेण परिहातव्यम्-एकैकमुहर्तक्रमेण हानिः कार्या । तमेक परिहानि प्रकारमाह-सत्तरसमुहुत्ताणंतरे दिवसे भवइ, सोलसमुहुत्ता णंतरे दिवसे भवइ, पण्णरसमुहुत्ताणतरे दिवसे भवइ, चोदसमुहुत्ताणतरे दिवसे भवइ, तेरसमुहुत्ताणंतरे दिवसे भवइ' सप्तदशमुहूर्तानन्तरो दिवसो भवति, षोडशमुहर्त्तानन्तरो दिवसो भवति, पञ्चदशमुहर्तानन्तरो दिवसो भवति, चतुर्दशमुहूर्तानन्तरो दिवसो भवति, त्रयोदशमुहर्त्तानन्तरो दिवसो भवति ॥-यदा जम्बूद्वीपे द्वीपे दक्षिणार्दै सप्तदशमुहूर्त्तानन्तरो दिवसो भवति तदा उत्तरार्द्रऽपि सप्तदशमुहानन्तरो दिवसो भवति, एवमेकैकमुहर्त हान्या गोलार्द्धद्वये--जम्बद्वीपस्य दक्षिणोत्तरार्द्धक्रमेण पोडशमुहर्त्तानन्तरो दिवसो वक्तव्यः, ततः पञ्चदशमुहर्त्तानन्तरो दिवसो वक्तव्य स्तदन्तरं चतुदेशमुहानन्तरो दिवसो वक्तव्य स्ततश्च त्रयोदशमुहानन्तरो अठारहमुहूर्तानन्तर का दिवस होता है, तब दक्षिणार्द्ध में भी अठारहमुहूर्तानन्तर का दिवस होता है इस प्रकार से एक एक मुहूर्त की न्यूनता के क्रम से कहलेवें । अब उस परिहानि माने न्यूनता के प्रकारका सूत्रकार कथन करते हैं-(सत्तरसमुहुत्ताणतरे दिवसे भवइ, सोलसमुहुत्ताणतरे दिवसे भवइ, पण्णरसमुहुत्ताणंतरे दिवसे भवइ, चोदसमुहत्ताणंतरे दिवसे भवइ, तेरसमुहुत्ताणंतरे दिवसे भवइ) जब जम्बूद्वीप नामके द्वीप के दक्षिणार्द्ध में सत्रह मुहूर्तानन्तर का दिवस होता है तब उत्तरार्द्ध में भी सत्रह मुहूर्तानन्तरका दिवस होता है । इस प्रकार एक एक मुहूर्त की न्यूनता से दोनों गोलार्ध में माने जम्बूद्वीपके दक्षिण गोलार्ध एवं उत्तरगोलार्ध के क्रमसे सोलहमुहर्ता नन्तरका दिवस कहना चाहिये। तत्पश्चात् पंद्रहमुहर्तानन्तर का दिवस कह लेवें तदनन्तर चौदहमुहर्तानन्तर का दिवस कहे तत्पश्चात् तेरह मुहूर्तानन्तर પણ અઢાર મુહૂર્તાનન્તરને દિવસ હોય છે. અને જ્યારે ઉત્તરાર્ધમાં અઢાર મુહૂર્તાનંતરને દિવસ હોય છે ત્યારે દક્ષિણાર્ધમાં પણ અઢાર મુહૂર્તાનંતરનો દિવસ હોય છે, આ પ્રમાણે એક એક મુહૂર્તની ન્યૂનતાના ક્રમથી કથન કરી લેવું. हवे से परिहानि सेटवे न्यूनताना प्रा२नु सूत्र॥२ ४थन ४२ छ.-'सत्तास मुहुत्ताणंतरे दिवसे भवइ, सोलसमुहुत्ताणंतरे दिवसे भवइ, पण्णरसमुहुत्ताणतरे दिवसे भवइ, चोदसमुहुत्ताणतरे दिवसे भवइ) न्यारे पूदी५ नामाना दीपना क्षिामा सत्त२ मुडू. તનંતરને દિવસ હેય છે ત્યારે ઉત્તરાર્ધમાં પણ સત્તર મુહૂર્તાનતરને દિવસ હોય છે. આ પ્રમાણે એક એક મુહુર્તની ન્યૂનતાથી બેઉ ગેલાર્ધમાં એટલે કે જંબુદ્વીપના દક્ષિણ ગેલાઈમાં અને ઉત્તર ગોળાર્ધને ક્રમથી સેળ મુહૂર્તાનંતરને દિવસ કહે જોઈએ તે પછી પંદર મુહૂર્તનંતરનો દિવસ કહે તે પછી તેર મુહૂર્તાનંતરને દિવસ કહી લે. પૂરેપૂરા અઢાર મુહૂર્તને દિવસ હોતું નથી. તથા પૂરેપૂરા સત્તર મુહૂર્તને પણ દિવસ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy