SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २९ अष्टमं प्राभृतम् रात्रिः, सप्तदशमुहर्त्तानन्तरो दिवसो भवति, सातिरेकत्रयोदशमुहर्ता रात्रि भवति, षोडशमुहृत्तॊ दिवसो भवति चतुर्दशमुहर्ता रात्रि भवति, पोडशमुहूर्त्तानन्तरो दिवसो भवति सातिरेकचतुर्दशमुहर्ता रात्रि भवति, पञ्चदशमुहत्तों दिवसो भवति पञ्चदशमुहर्ता रात्रि भवति, पञ्चदशमुहूर्त्तानन्तरो दिवसो भवति, सातिरेक पञ्चदशमुहूर्त्ता रात्रि भवति, चतुर्दशमुहत्तों दिवसो भवति षोडशमुहर्ता रात्रि भवति, चतुर्दशमुहर्तानन्तरो दिवसो भवति, सातिरेक पोडशमुहर्ता रात्रि भवति, त्रयोदशमुहत्तौ दिवसो भवति सप्तदशमुहूर्ता रात्रि भवति, त्रयोदशमुहूर्त्तानन्तरो दिवसो भवति, सातिरेक सप्तदशमुहर्ता रात्रि भवति, जघन्यो द्वादशमुहत्तों दिवसो भवति उत्कर्षिका अष्टादश मुहूर्ता रात्रि भवति, एवं भणितव्यं, तावद् यदा खलु जम्बूद्वीपे द्वीपीपे दक्षिणाद्धं वर्षाणां प्रथम: समयः प्रतिव्रजति तदा खल उत्तरार्द्धऽपि वर्षाणां प्रथमः समयः प्रतिव्रजति, यदा खलु उत्तरार्द्ध वर्षाणां प्रथमः समयः प्रतिव्रजति, तदा खलु जम्बूद्वीपे द्वीपद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु अनन्तरपुरस्कृतकालसमये वर्षाणां प्रथमः समयः परिव्रजति, तावद् यदा खल जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु वर्षाणां प्रथमः समयः प्रतिव्रजति, तदा खलु पश्चिमायामपि वर्षाणां प्रथमः समयः प्रतिव्रजति, यदा खलु पश्चिमायां वर्षाणां प्रथमः समयः प्रतिव्रजति तदा खलु जम्बूद्वीपे द्वीपे मन्दरदक्षिणे खलु अनन्तरपश्चात्कृतकालसमये वर्षाणां प्रथमः समयः प्रतिपन्नो भवति, यथा समयः एवम् आवलिका आनप्राणौ स्तोकः लवः मुहूर्तः अहोरात्रं पक्षः मासः ऋतुः, एवं दश आलापकाः, यथा वर्षाणाम् एवं हेमन्तानां ग्रीष्माणां च भणितव्याः । तावद् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणाः प्रथमम् अयनं प्रतिव्रजति तदा खल उत्तरार्द्धऽपि प्रथमम् अयन प्रतिव्रजति, यदा खलु दक्षिणार्द्ध प्रथममयनं प्रतिव्रजति तदा खलु दक्षिणार्द्धऽपि प्रथममयनं प्रतिव्रजति, यदा खलु उत्तरार्द्ध प्रथममयनं पतिव्रजति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु अनन्तरपुरस्कृतकालसमये प्रथममयनं प्रतिव्रजति, तावद् यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु प्रथममयनं प्रतिव्रजति, तदा खलु पश्चिमायामपि प्रथममयनं प्रतिव्रजति, यदा खलु पश्चिमायां प्रथममयनं प्रतिव्रजति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणे खलु अनन्तरपश्चात्कृतकालसमये प्रथममयन प्रतिपन्न भवति, यथा अयने तथा सम्बत्सरे, युगे वर्षशते, एवं वर्षसहस्र वर्षशतसहस्रे, पूर्वाङ्गे पूर्व एवं यावत् शीर्षप्रहेलिका पल्योपमं सागरोपमं, तावद् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणा उत्सर्पिणी प्रतिव्रजति, तदा खलु उत्तरार्द्धऽपि उत्सर्पिणी प्रतिव्रजति, यदा खलु उत्तरार्द्ध उत्सर्पिणी प्रतिव्रजति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु नैवास्ति अवसर्पिणी नैवास्ति उत्सर्पिणी अवस्थितः खलु, तथाकालः प्रज्ञप्तः, हे श्रमणायुष्मन् ? । एवम् उत्सर्पिणी अपि । तावद् यदा खलु लवणे समुद्रे दक्षिणा दिवसो भवति तदा खलु लवणसमुद्रे उत्तरार्द्ध दिवसो भवति । यदा खलु उत्तरार्द्ध दिवसो भवति तदा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy