SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५६० सूर्यप्रशप्तिसूत्रे दिवसो भवति तदा खलु दक्षिणाद्धेऽपि द्वादशमुहूर्त्तानन्तरो दिवसो भवति, तदा खलु जम्बूद्वीपे द्वीपद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमस्यां खलु न सदा पञ्चदशमुहूत्तों दिवसो भवति, न सदा पञ्चदशमुहर्ता रात्रि भवति, अनवस्थिता खलु तत्र रात्रिन्दिवानि खलु हे श्रमणायुष्मन् ! एके एवमाहुः २॥ एके पुनरेवमाहु स्तावद् यदा खलु जम्बूद्वीपे द्वीपद्वीपे दक्षिणाः अष्टादशमुहत्तों दिवसो भवति तय खलु उत्तरार्द्ध द्वादशमुहर्ता रात्रिभवति, यदा खलु उत्तरार्द्ध अष्टादशमुहूत्ततॊ दिवसो भवति तदा खलु दक्षिणा द्वादशमुहूर्ता रात्रि भवति, यदा खलु दक्षिणाः अष्टादशमुहूत्तीनन्तरो दिवसो भवति तदा खलु उत्तरार्दै द्वादशमुहती रात्रि भवति, यदा खलु उत्तरार्द्ध अष्टादशमुहूर्तानन्तरो दिवसो भवति तदा खलु दक्षिणार्द्ध द्वादशमुहर्ता रात्रिर्भवति, एवं नेतव्यं सकलेभ्यश्च अनन्तरेभ्यश्च एकैकस्मिन् द्वौ द्वौ आलापको, सर्वत्र द्वादशमुहर्ता रात्रि भवति यावत्, तावद् यदा खलु जम्बूद्वीपे द्वीपद्वीपे दक्षिणार्दै द्वादशमुहूर्त्तानन्तरो दिवसो भवति तदा खलु उत्तरार्द्ध द्वादशमुहूर्ता रात्रि भवति यदा खलु उत्तरार्दै द्वादशमुहूर्तानन्तरो दिवसो भवति तदा खलु दक्षिणा? द्वादशमुहूर्ता रात्रि भवति, तदा खलु जम्बूद्वीपे द्वीपद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु नैवास्ति पञ्चदशमुहत्तों दिवसो भवति नैवास्ति पञ्चदशमुहर्ता रात्रि भवति, व्युच्छिन्नानि खलु तत्र रात्रिन्दिवादि प्रज्ञप्तानि, हे श्रमणायुष्मन् ! एके एवमाहुः ॥३॥ वयं पुनरेवं वदामः, तावत् जम्बूद्वीपे द्वीपद्वीपे सूर्यो उदीचीनप्राचीनमुद्गच्छतः, प्राचीनदक्षिणमागच्छतः प्राचीन दक्षिणमुद्गच्छतः दक्षिणप्रतीचीनमागच्छतः, दक्षिणप्रतीचीन मुद्गच्छतः प्रतीचीनमुदीचीनमागच्छतः, प्रतीचीनमुदीचीनमुद्गच्छतः उदीचीनप्राचीनमागच्छतः, तावद् यदा खलु जम्बूद्वीपे द्वीपद्वीपे दक्षिणाः दिवसो भवति तदा खलु उत्तरार्द्ध दिवसो भवति, यदा खलु उत्तरार्द्ध दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु रात्रि भवति, तावद् यदा खलु जम्बूद्वीपे द्वीपद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु दिवसो भवति तदा खलु पश्चिमायामपि दिवसो भवति यदा खलु पश्चिमायां खलु दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपद्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणे खलु रात्रि भवति, तावद् यदा खलु दक्षिणा.ऽपि उत्कर्षक: अष्टादशमहत्तों दिवसो भवति तदा खलु उत्तरार्द्ध उत्कर्षक: अष्टादशमुहत्तॊ दिवसो भवति, यदा उत्तरार्दै अष्टादशमुहूत्तौ दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु जघन्या द्वादशमुहूर्ता रात्रि भवति, तावद् यदा खलु जम्बूद्वीपे द्वीपद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु उत्कषक: अष्टादशमुह तो दिवसो भवति तदा खलु पश्चिमायामपि उत्कर्षक: अष्टादशमुहूतों दिवसो भवति, यदा खलु पश्चिमायां खलु उत्कर्षक: अष्टादशमुहत्तों दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपद्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणे खलु जघन्या द्वादशमुहूर्त्ता रात्रि भवति एवम्-एतेन गमेन नेतव्यम् , अष्टादश मुहर्तानन्तरो दिवसः, सातिरेक द्वादशभुहूर्ता रात्रि भवति, सप्तदशमुहत्तों दिवसः, त्रयोदशमुहर्ता શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy