SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रक्षप्तिसत्रे समए पडिवज्जइ, जया णं पच्चत्थिमेणं वासाणं पढमे समए पडिवज्जइ, जंबुद्दीवे दीवे मंदरदाहिणेणं अणंतरपच्छाकयकालसमयंसि तया णं वासाणं पढमे समए पडिवण्णे भवइ,जहा समओ एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ, एवं दस आलावगा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणियब्वा, ता जया णं जंबुद्दीवे दीवे दाहिणड़े पढमे अयणे पडिवज्जइ, तयाणं उत्तरड़े वि पढमे अयणे पडिवज्जइ, जया णं उत्तरड्डे पढमे अयणे पडिवज्जइ तयाणं दाहिणड्डे वि पढमे अयणे पडिवज्जइ, जया णं उत्तरड्डे पढमे अयणे पडिवज्जइ तया णं जंबुहीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयसि पढमे अयणे पडिवज्जइ, ता जया णं जंबुद्दीवे दीवे मंदरस्स पब्वयस्स पुरथिमेणं पढमे अयणे पडिवज्जइ, तया णं पच्चत्थिमेण वि पढमे अयणे पडिवज्जइ, जया णं पच्चत्थिमेणं पढमे अयणे पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पब्बयस्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवइ, जहा अयणे तहा संवच्छरे जुगे वाससए एवं वाससहस्से वाससयसहस्से पुव्वंगे पुवे एवं जाव सीसपहेलिया पलियोवमे सागरोवमे, ता-जया णं जंबुद्दीवे दीवे दाहिणडे उस्सप्पिणी पडिवज्जइ, तया णं उत्तरड़े वि उस्सप्पिणी पडिवज्जइ, जया णं उत्तरले उस्सप्पिणी पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं णेवत्थि ओसप्पिणी णेव अस्थि उस्सप्पिणी अवट्ठिएणं तत्थ काले पण्णत्ते समणाउसो, एवं उस्सप्पिणी वि, ता जया णं लवणे समुद्दे दाहिणते दिवसे भवइ, तया णं लवणसमुद्दे उत्तरडे दिवसे भवइ, जया णं उत्तरले दिवसे भवइ तयाणं लवणसमुद्दे पुरथिमपच्चत्थिमेणं राई भवइ, जहा जंबुद्दीवे दीवे तहेव जाव उस्सप्पिणी, तहा धायइसंडेणं दीवे सूरिया ओदीण तहेव, ता जया णं धायइसंडे दीवे दाहिणड्डे दिवसे भवइ तया णं उत्तरड्डे वि दिवसे भवइ, जया णं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy