SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू ११ प्रथमप्राभृते प्रथमप्राभृतप्राभृतम् द्वीपादेव भवति, अत्र यावच्छब्दोपादानाद ग्रन्थान्तरे प्रसिद्धं जम्बूद्वीपवर्णनं विलोक्यम् किमत्र ग्रन्थगौरवेन ? लक्षयोजनप्रमाणः सर्वद्वीपसमुद्रेभ्यो लघुरायामविष्कम्भाभ्यां सहितो जम्बूद्वीपोऽस्ति 'ता जयाणं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तयाणं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ' तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चार चरति तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षकोऽष्टादशमुहत्तौ दिवसः अत्र काष्ठा शब्दः प्रकर्षवाची परमप्रकर्षप्राप्तो यतः परमन्योऽधिको न भवति स उत्तमकाष्ठाप्राप्त इत्युच्यते । उत्कर्पतीत्युत्कर्षः, उत्कर्ष एवोत्कर्षकः उत्कृष्टः सर्वाधिक इति यावत्, अष्टादशमुहत्तों दिवसो भवति-सर्वाधिको दिवसो भवति, तस्मिन्नेव च सर्वाभ्यन्तरे मण्डले चार चरति सूर्ये'जहणिया दुपालसमुहुत्ता राई भवइ' जघन्या द्वादशमुहूर्त्ता रात्रि भवति, जघन्या द्वादशमुहर्नात्मिका रात्रि भैरतीति, एषोऽहोरात्रः पाश्चात्यस्य सूयेसम्वत्सरस्य पर्यवसानः, ततः स सूर्यस्तस्मात् सर्वाभ्यन्तरान्मण्डलान्निष्क्रामन् नवं सूर्यसंवत्सरमाददानः-प्रवर्त्तमानः प्रथमे अतः सभी शेष द्वीप समुद्रों का आरम्भ जम्बूद्वीप से ही होता है यहां पर यावत् शब्द का प्रयोग होने से अन्य ग्रन्थों में प्रसिद्ध जम्बूद्वीप का वर्णन देख लेवें विस्तार भय से यहां उसे उदधृत नहीं किया है। एक लक्ष योजन प्रमाण वाले सर्व दीप समुद्रों से कम आयाम विष्कम्भ वाला जम्बूद्वीप है (ता जया णं सरिए सवाभतरं मंडलं उवसंकमित्ता चार चरइ तयाणं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ) जब सूर्य सर्वाभ्यन्तर मंडल को प्राप्त करके गति करता है तब परम प्रकर्ष प्राप्त उत्कृष्ट सर्वाधिक अठारह मुहूर्त का दिवस होता है उसी सर्वाभ्यन्तर मंडल में सूर्य गति करता है तब (जहणिया दुवालसमुहत्ता राई भवइ) जघन्य कम से कम बारह मुहूर्त की रात्री होती है यह अहोरात्र पाश्चात्य सूर्यसंवत्सर का पर्यवसान याने अन्त है। उसके बाद वह सूर्य उस सर्वाभ्यन्तरमण्डल से निष्क्रमण करता हुवा नया सूर्यसंवत्सर को प्रवर्तमान कराता हुवा प्रथम તેથી બાકીના બધા જ દ્વીપસમુદ્રોનો આરંભ જંબુદ્વીપથી જ થાય છે. અહીંયાં યાવત શબ્દનો પ્રયોગ હોવાથી અન્ય ગ્રંથોમાં પ્રસિદ્ધ જબૂદ્વીપનું વર્ણન જોઈ લેવું વિસ્તાર ભયથી અહીંયા તેનો ઉલ્લેખ કર્યો નથી. એક લાખ જન પ્રમાણવાળા બધા दीपसमुद्रोथी माछ! मायाम विलवाणे नमूद्रीय छे. (ता जया णं सूरिए सव्वभंतर मंडलं उपसंकमित्ता चारं चरइ तयाग उत्तमकड्ठमत्ते उक्कोसए अद्वारसमुहत्ते दिवसे મ) જયારે સૂર્ય સર્વાઅંતર મંડળ પ્રાપ્ત કરીને ગતિ કરે છે, ત્યારે પરમપ્રકર્ષને પ્રાપ્ત ઉત્કૃષ્ટ સર્વાધિક અઢાર મુહૂર્તને દિવસ થાય છે. એ જ સર્વાભ્યન્તર મંડળમાં સૂર્ય गति ४२ छे त्यारे (जहणिया दुवालसमुहुत्ता राई भवइ) धन्य माछामा माछी मार મુહર્તની રાત્રી હોય છે. આ અહેરાત્ર પાશ્ચાત્ય સૂર્યસંવત્સરની અન્તને હોય છે. તે પછી એ સૂર્ય સભ્યન્તર મંડળમાંથી નીકળીને નવા સૂર્ય સંવત્સરને પ્રવર્તાવીને પહેલાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy