SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २७ षष्ठं प्राभृतम् ५२५ समुद्राणां मध्यवर्त्ती जज्बूद्वीपोऽयं वर्त्तते इति ॥ - ' ता जया णं सूरिए सव्वभंतरं मंडल उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उकोसए अट्टारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुत्ता राई भवई' तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खल उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्त्ती दिवसो भवति, जघन्या द्वादशमुहूर्त्ता रात्रिर्भवति || तावत्-तत्र जम्बूद्वीपे यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य- तन्मण्डलमादाय चारं चरति, - सर्वाभ्यन्तरे मण्डले भ्रमति, तदा तस्मिन् दिने सूर्य उत्तमकाष्ठाप्राप्तो भवति - परमोत्तरदिग्गतो भवति - सायनमिथुनान्ताऽहोरात्रं वृत्तगतो भवति, तेन तत्रोत्कर्षकः - परमाधिकोऽष्टादशमुहूर्त्तात्मको दिवसो भवति । जघन्या - सर्वापिका द्वादशमुहूर्त्तात्मिका रात्रि भवति || - ' से क्खिममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ' सः- निष्क्रामन् सूर्यो नव संवत्सरहो इस प्रकार से रहते हैं वह यह सभी द्वीपसमुद्रों के मध्यवर्त्ति यह जम्बूद्वीप वर्तमान है 'ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तम पत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवह, जहण्णिया दुवालसमुहुत्त राई भवइ' जब सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण करके गति करता है तब उत्तमकाष्ठाप्राप्त उत्कर्षक अठारह मुहूर्तका दिवस होता है तथा जघन्या बारह मुहूर्त प्रमाणवाली रात्री होती है । कहने का भाव यह है कि जम्बूद्वीपमें जब सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण करके माने उसमंडलको प्राप्त करके गति करता है यानी सर्वाभ्यन्तरमंडल में भ्रमण करता है उस समय सूर्य उत्तमकाष्ठाप्राप्त होता है अर्थात् परम उत्तरदिग्गत माने सायनमिथुनान्त अहोरात्र वृत्तगत होता है अतः उत्कर्षक माने परम अधिक अठारहमुहूर्त, प्रमाण का दिवस होता है तथा जघन्या माने परमलघ्वी बारह मुहूर्त प्रमाण की रात्री होती है । 'से णिकखममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि आ अधा द्वीप समुदोनी भव्यभां रहेस माजूद्वीय रहेस हे (ता जया णं सुरिए सव्वब्यंतरं मंडलं उबसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ) न्यारे सर्वाल्यांतरभ उणमा उपसभरीने સૂર્ય ગતિ કરે છે. ત્યારે ઉત્તમકાષ્ઠા પ્રાપ્ત ઉત્કર્ષીક અઢાર મુહૂતના દિવસ થાય છે, તથા જઘન્યા બાર મુહૂર્ત પ્રમાણવાળી રાત્રી હોય છે, કહેવાના ભાવ એ છે કે જ ભૂદ્વીપમાં જ્યારે સૂર્યાં. સર્વાભ્ય ંતર મડળમાં ઉપસક્રમણ કર્મોને એટલે કે એ મંડળને પ્રાપ્ત કરીને ગતિ કરે છે, અર્થાત્ સર્વાંભ્યુતરમ ડળમાં ભ્રમણ કરે છે, એ સમય સૂર્ય ઉત્તમકાષ્ઠાપ્રાપ્ત થાય છે, અર્થાત્ પરમ ઉત્તર દિશામાં રહેલ એટલે સાયન મિથુનાન્ત અહેારાત્ર વૃત્તમાં ગયેલ હોય છે; તેથી ઉત્કર્ષ ક એટલે કે પરમ અધિક અઢાર મુહૂત પ્રમાણના દિવસ હોય છે, તથા भघन्या भेटले ङे परभ नानी मार मुहूर्त प्रभवाणी रात्रीसोय छे, ( से णिक्खममाणे सूरिए શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy