SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ११ प्रथमप्राभृते प्रथमप्राभृतमाभृतम् ३९ दोच्चे छम्मासे एसणं दुच्चस्स छम्मासस्स पन्जवसाणे, एसणं आदिच्चे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे, इइ खलु तस्सेव आदिच्चस्स संबच्छरस्स सइं अट्ठारसमुहुत्ते दिवसे भवइ, सइं अटारस. मुहुत्ता राइ भवइ, सई दुवालसमुहुत्ते दिवसे भवइ, सई दुवालसमुहुत्ता राई भवइ, पढमे छम्मासे अस्थि अटारसमुहुत्ता राई, पत्थि अटारस. मुहुत्ते दिवसे, अस्थि दुवालसमुहुत्ते दिवसे, नत्थि दुवालसमुहुत्ता राई, दोच्चे छम्मासे अस्थि अटारसमुहुत्त दिवसे, नस्थि अटारसमुहुत्ता राई, अस्थिदुधालसमुहुत्ता राई, नत्थि दुवालसमुहुत्ते दिवसे भवइ, पढमे छम्मासे दोच्चे वा छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे भवइ, णस्थि पण्णरस. मुहत्ता राई भवइ, णपणत्थ राइंदियाणं वडोबड्डीए मुहत्ताण वा चयो. वचएणं,णपणत्थ वा अणुवायगईए, गहाओ भाणियवाओ ॥सू० ११॥ पढमस्स पाहुडस्स पढमं पाहुडपाहुडं ॥१-१॥ छाया-यदि खलु तस्यैवादित्यस्य सम्बत्सरस्य सकृद् अष्टादशभुहूतों दिवसो भवति, सकृद् अष्टादशमुहूर्ती रात्रि भवति, सकृद् द्वादशमुहूत्तों दिवसो भवति, सकृद् द्वादशमुहूर्ता रात्रि भवति, प्रथमे षण्मासे अस्ति अष्टादशमहा रात्रिर्भवति द्वितीये षण्मासे अस्ति अष्टादशमुहत्तों दिवसः नास्ति अष्टादशमुहूर्ता रात्रिः, अस्ति द्वादशमुहूत्र्तों दिवसो भवति प्रथमे षण्मासे, द्वितीये षण्मासे नास्ति, पञ्चदशमहत्तों दिवसो भवति, पञ्चदशमुहर्ता रात्रि भवति, तत्र खलु को हेतुरितिवदेत् । तावद् अयं खलु जम्बूद्वीपः २, सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरो यावद्' विशेषाधिकः परिक्षेपेण प्रज्ञप्तः, तत्र यदा खलु सूर्यः सर्वाभ्यन्तरमण्डल मुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूत्तौ दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रि भवति, सः निष्क्रममाणः सूर्यः नवं सम्वत्सरम् आददानः प्रथमे अहोरात्रे अभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तावद यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूत्रों दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामूनः । द्वादशमुहूर्ती रात्रि भवति द्वाभ्यागेकषष्टिभागमुहूर्त्ताभ्यामधिका, स निष्क्रममाणः सूर्यः द्वाभ्या महोरात्राभ्यामभ्यन्तरं तृतीयं मण्डलम् उपसंक्रम्य चारं चरति, तावद् यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु अष्टादशमुहत्तों दिवसो भवति, चतुर्मिरेकषष्टिभागै रूनः, द्वादशमुहत्ती रात्रिर्भवति चतुभिरेकषष्टिभागै रधिका, एवं खलु एतेनोपायेन निष्क्रममाणः सूर्यः एकमेकं मण्डलं दिवसक्षेत्रस्य निर्वेष्टयन् निर्वेष्टयन् रजनिक्षेत्रस्य अभिवर्द्धयन् अभिवर्द्धयन् सर्वबाह्य मण्डलमुपसंक्रम्य चारं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy