SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४७९ सूर्यज्ञप्तिप्रकाशिका टीका सू० २६ पञ्चमं प्राभृतम् तावत् स्वयंप्रभे खलु पर्वते ५। तावद् गिरिराजे खलु पर्वते ६ । तावद् रत्नोच्चये खलु पर्वते ७ ॥ तावत् शिलोच्चये खलु पर्वते ८ ॥ तावद् लोकमध्ये खलु पर्वते ९ ॥ तावद् लोकनाभौ खलु पर्वते ॥१०॥ तावद् अच्छे खल्ल पर्वते ॥११॥ तावत् सूर्यावर्ने खलु पर्वते ॥१२॥ तावत् सूर्यावरणे खलु पर्वते ॥१३॥ तावदुत्तमे खलु पर्वते ॥१४॥ तावत् दिगादौ खलु पर्वते ॥१५॥ तावद् अवतंसके खलु पर्वते ॥१६॥ तावद् धरणीकीले खलु पर्वते ॥१७॥ तावद्धरणिश्रङ्गे खलु पर्वते ॥१८॥ तावत् पर्वतेन्द्रे खलु पर्वते ॥१९॥ तावत पर्वतराजे खलु पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत् एके एक्माहुः ॥२०॥ वयं पुनरेवं वदामः, । तावद् मन्दरेऽपि प्रोच्यते यावत् पर्वतराजे उच्यते, तावद् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः सूर्यस्य लेश्यां प्रतिघ्नन्ति, अदृष्टा अपि खलु पुद्गलाः सूर्यस्य लेश्यां प्रतिघ्नन्ति । चरमलेश्यान्तरगता अपि पुद्गलाः सूर्यस्य लेश्यां प्रतिघ्नन्ति ॥सू० २६॥ सूर्यप्रज्ञप्तौ भगवत्यां पञ्चमं प्राभृतं समाप्तम् ॥ टीका-चतुर्थे प्राभृते तापक्षेत्रसंस्थिति मन्धकारक्षेत्रसंस्थितिं च सम्यग् विविच्य सम्प्रति-'कहिं पडिहया लेसा' इति नामकं पञ्चमं प्राभृतं कस्मिन् सूर्यस्य प्रतिहतालेश्येति अर्थाधिकारविषये सूर्यले श्याप्रतिहतविषये प्रश्नसूत्रमाह-"ता कस्सि णं सूरियस लेस्सा पडिहयत्ति वएज्जा' तावत् कस्मिन् सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत् ॥ श्रूयतां भगवन् ! सूर्यलेश्या प्रतिहतविषये अस्माकं प्रश्नस्तावत् । पूर्व प्रतिपादिता भगवता, यद् अभ्यन्तरमण्डले सूर्यस्य लेश्या प्रसरति, बाह्ये च मण्डले सा संकोचमुपयातीति, तर्हि कस्मिन् पांचवें प्राभृत का प्रारंभचौथे प्राभृत में तापक्षेत्रसंस्थिति तथा अन्धकारक्षेत्रसंस्थिति को सम्यक् प्रकार से वर्णित कर के अब (कहिं ते पडिहया लेसा) इस कथनानुसार लेश्या प्रतिघात नाम का अर्थाधिकार के विषय में माने सूर्य की लेश्या का प्रतिघात के संबंध में सूत्रकार प्रश्न सूत्र कहते हैं-(ता कस्सि णं सूरियस्स लेस्सा पडिहत्ति वएजा) तावत् सूर्य की लेश्या कहां पर प्रतिहत होती है माने रुकती है ? इस प्रकार लेश्या के प्रतिघात के संबंध में श्रीगौतमस्वामी भगवान को प्रश्न करते हुवे कहते हैं कि हे भगवन् आपने पहले प्रतिपादित किया है कि પાંચમા પ્રાભૂતને પ્રારંભ ચોથા પ્રાભૂતમાં તાપક્ષેત્રસંસ્થિતિ તથા અંધકારક્ષેત્રસંસ્થિતિને સારી રીતે વર્ણવીને हवे (कहिं ते पडिहया लेसा) ॥ ४थन प्रमाणे वेश्या प्रतिधात नामना मधिरना વિષયમાં અર્થાત્ સૂર્યની વેશ્યાના પ્રતિઘાતના સંબંધમાં સૂત્રકાર પ્રશ્ન પૂછે છે– (ता कस्सि णं सूरियस्स लेस्सा पडिहयत्ति वएज्जा) तावत् सूर्यनी अश्या या प्रतिहत થાય છે? અર્થાત્ ક્યાં રોકાય છે? આ રીતે લેસ્થાના પ્રતિઘાતના સંબંધમાં શ્રી ગૌતમ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy