SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ૪૭૮ सूर्यप्रज्ञप्तिसूत्रे ॥ अथ पंचमं प्राभृतम् ॥ मूलम् - ता कस्सि णं सूरियस्स लेस्सा पहिया आहियत्ति वएजा, तत्थ खलु इमाओ वोमं पाडवत्तिओ पण्णत्ताओ, तत्थ एगे एवमाहंसुता मंदरंसि णं पव्वयंसि सूरियस्स लेस्ता पडिहया आहियाति वपूजा, एगे एवमाहंसु १ ॥ एगे पुण एवमाहंसु - ता मेहंसि णं पव्वयंसि सूरियस लेस्सा पडिहया आहितात्ति वएजा, एगे एवमाहंसु २ || एवं एएणं अभिलावेण भाणियव्वं ता मनोरमंसि णं पव्वयंसि, ता सुदंससिणं, पव्वयसि, ता सयंपर्भसि णं पव्वयंसि, ता गिरिरायंसि णं पव्व यसि तारयणुच्चयंसि णं पव्वयंसि, ता सिलुच्चयंसि णं पव्वयंसि, ता लोय मज्झसि णं पव्वयंसि, ता लोयणाभिसि णं पव्वयंसि ता अच्छंसिणं पव्वयंसि ता सूरियावत्तंसि णं पव्वयंसि ता सूरियावरणंसि णं पव्वयंसि, ता उत्तमंसि णं पव्वयंसि ता दिसा दिस्सि णं पव्वयंसि ता अवतंसंसि णं पव्वसि, ता धरणिखीलंसि णं पव्वयंसि या धरणिसिंगंसि णं पव्वयंसि ता पव्वतिदसि णं पव्वयंसि ता पव्वयरायंसि णं पव्वयंसि सूरियस लेस्सा पहिया आहिताति वएज्जा, एगे एवमासु ||२०|| वयं पुण एवं क्यामो-ता मंदरे वि पवुच्चड़ जाव पव्वयराया वुच्चइ, ता जेणं पुग्गला सूरियस्स लेसं फुसंति, ते णं पुग्गला सूरियस लेस्सं फुसंति, ते णं पुग्गला सूरियस्स लेस्सं पडिहणंति, अदिट्ठाविणं पोग्गला सूरियस्स लेस्सं पडिहणंति चरिमले संतरगया वि णं पोग्गला सूरियस लेस्तं परिणति ||सू० २६ ॥ " , || सूरियपण्णत्तीए भगवतीए पंचमं पाहुडं समत्तं ॥ छाया - तावत् कस्मिन् खलु सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत् । तत्र खलु इमाः विंशतिः प्रतिपत्तयः प्रज्ञप्ताः । तत्र एके एवमाहु स्तावत् मन्दरपर्वते खलु सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत् । एके एवमाहुः १ || एके पुनरेवमाहु स्तावत् मेरौ खल पर्यते सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत्, एके एवमाहुः २ || एवम् एतेन अभिलापेन भणितव्यम् । तावद् मनोरमे खलु पर्वते ३, तावत् सुदर्शने खलु पर्वते ४, श्री सूर्यप्रक्षति सूत्र : १
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy