SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ११ प्रथमप्राभृते प्रथमप्राभृतप्राभृतम् । प्रविशंश्च, द्वे खलु भण्डले-सर्वाभ्यन्तरसर्वबाह्यरूमे, 'सई चरइ' सकञ्चरति--एकैकं वारं परिभ्रमति, आरोहावरोहत्वात् ॥ इति ॥ सू० १०॥ __ मूलम्-जइ खल्लु तस्सेव आदिच्चस्स सवच्छरस्स सयं अटारसमुहुत्ते दिवसे भवइ, सइं अट्ठारसमुहुत्ता राई भवइ, सई दुवालसमुहुत्ते दिवसे भवइ, सई दुवालसमुहूत्ता राई भवइ, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राई भवइ, दोच्चे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे, पत्थि अटारसमुहत्ता राई, अत्थि दुवाल समुहुत्ते दिवसे भवइ पढमे छम्मासे, दोच्चे छम्मासे, गस्थि पण्णरसमुहत्ते दिवसे भवइ, णस्थि पण्णरसमुहुत्ता राई भवइ, तत्थ णं के हेडं वएजा, ता अयण्णं जंबुद्दोवे २ सव्वदीवसमुदाणं सवभंतराए जाव विसे साहिए परिक्वेवेणं पपणत्ते, ता जयाणं सूरिए सम्वन्भंतरमंडलं उपसंकमित्ता चारं चरइ तयाणं उत्तमकट्टपत्ते, उक्कोसए अटारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहत्ता राई भवइ, से मिक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अभितरं मंडलं उवसंकमित्ता चार चरइ, ता जयाणं सूरिए अभितराणंतरं मंडलं उबसंकमित्ता चारं चरइ तयाणं अटारसमुहत्ते दिवसे भवइ दोहिं एगटभागमुहत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एट्ठिभागमुहुत्तेहिं अहियां, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभंतरं तच्च मंडलं उपसंकमित्ता चारं चरइ, ता जयाणं सुरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तयाणं अटारसमुहत्ते दिवसे भवइ चरहिं एगद्विभागमुहत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चउहिं एगटिभागमुहत्तेहि अहिया, करता हुवा सूर्य सर्वाभ्यन्तर एवं सर्ववाह्य ये दोनों मंडल में (सई चरइ) एकबार गमन करता है आरोहावरोह होनेसे एकवार गति करता है ॥सू० १०॥ મંડળથી બહાર નીકળત અને સર્વબાહ્ય મંડળમાં પ્રવેશ કરતો સૂર્ય સભ્યન્તર અને समाह 22 मे भाभा (सई चरइ) से पा२ गमन ४२ छ. माशा। वाथी એક વાર ગતિ કરે છે. એ સૂત્ર ૧૦ છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy