SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३६ सूर्यप्रज्ञप्तिसूत्रे मंडलसयं दुक्खुत्तो चरs' तावत् चतुरशीतं मण्डलशतं चरति । द्वयशीतं मण्डलशतं द्विः कृत्ववरति । सामान्यतस्तावता कालेन चतुरशीत्यधिकं मण्डलशतं सूर्यश्वरति, अधिकस्य मण्डलस्य सूर्यसत्कस्याभावात् । तत्रापि - चतुरशीतशतमध्येऽपि, द्वयशीतं - द्वयशीत्यधिकं मण्डल - शतं द्विः कृत्वचरति, तद्यथा - मण्डलस्य - भ्रमणमार्गस्य चोभयोः वर्चुलत्वात् सूर्यविम्बस्य केन्द्रविन्दु दा सर्वाभ्यन्तरं मण्डलं सर्वबाह्यं च मण्डलं त्यजति तावन्मण्डलान्मण्डलं गच्छतः सूर्यस्य-सूर्यविम्वपरिधेः पूर्वपालि स्तृतीयमण्डलस्य पश्चिमपालि स्पृशति मध्ये चैकं मण्डलं संत्यज्य द्वितीयं मण्डलं द्विवारं चरति । अर्थात् व्यशीत्यधिकं शतं विहाय द्वयशीत्यधिकं शतं मण्डलं द्विवारं चरतीति, अथ--'णिक्खममाणे चेव पविसमाणे चेव दुवे य खलु मण्डलाई सई चर, तं जहा - सव्वन्तरं चैव मंडलं सव्ववाहिरं चैव मंडल' निष्क्रममाणश्चैव प्रविशचैव द्वे खलु मण्डले सकुच्चरति । निष्क्रममाणः - सर्वाभ्यन्तरान्मण्डलाद्बहिर्निष्क्रामन्, मंडलसयं दुक्खुत्तो चरइ) सामान्यतः उतने काल से १८४ एकसो चौरासी मंडल में सूर्य गति करता है इससे अधिक मंडल में सूर्य की गति का अभाव है। उसमें भी माने एकसो चोरासी मंडल में भी १८२ एकसो बिरासी मण्डल में दो बार गति करता है वह इस प्रकार मण्डल के भ्रमण मार्ग उभयतः वर्तुलाकार होने से सूर्यबिंब का केन्द्र बिन्दु जब सर्वाभ्यन्तर मंडल एवं सर्व बाह्यमंडल को छोड़ता है तब एक मंडल से दूसरे मंडल में गमन करता हुवा सूर्यबिंब को परिधि का पूर्वपालि तीसरे मंडल की पश्चिम पालि को स्पर्श करता है । मध्य में एक मंडल को छोडकर के दूसरे मंडल में दोवार गमन करता है। अर्थात् १८३ एकसो तिरासी को छोडकर १८२ एकसो बिरासी वें मंडल में दोवार गमन करता है ! (णिक्खममाणे चेव पविसमाणे चेव, दुवे य खलु मंडलाई सई चरइ तं जहा सकभंतरं चेव मंडलं सव्वबाहिरं चेव मंडल) सर्वाभ्यन्तर मंडल से बाहर निकलता हुवा तथा सर्वबाह्य मंडल में प्रवेश मंडलसयं चरइ बासीति मंडलसयं दुक्खुत्तो चरइ) सामान्यपणाथी भेटला आणथी १८४ એકસેાચાર્યાંસી મડળમાં સૂર્ય ગતિ કરે છે. તેનાથી અધિક મંડળમાં સૂર્યની ગતિને અભાવ છે. તેમાંથી પણ એટલે કે ૧૮૪ એકસચેાર્યાસી મ`ડળમાં પણુ ૧૮૨ એકસેસખાસી મડળમાં બે વાર ગતિ કરે છે. તે આ પ્રમાણે મડળના ભ્રમણ મા બન્ને તરફ વર્તુલાકાર હાવાથી સૂર્યબિંબનુ કેન્દ્રબિંદુ જ્યારે સર્વાભ્યંતર મંડળ અને સબાહ્યમંડળને છેાડી દે છે. ત્યારે એકમળમાંથી બીજા મ`ડળમાં ગમન કરતાં સૂÖખિમની પરિષની પૂર્વપાલી ત્રીજા મ’ડળની પશ્ચિમની પાલીના સ્પર્શ કરે છે. મધ્યમાં એક મંડળને છેડીને ખીજા મંડળમાં બે વાર ગમન કરે છે. અર્થાત્ ૧૮૩ એકસાભ્યાસીને છેડીને ૧૮૨ मेङसोमासीमा भौंडजमां में बार गमन उरे छे. (णिक्खममाणे चेव पविसमाणे चेव दुबे य खलु मंडलाई सई चरइ तं जहा सव्वन्तरं चेव मंडलं सव्त्रबाहिरं चैव मंडलं) सर्वांल्यांतर શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy