SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २५ चतुर्थ प्राभृतम् ४७३ माणे, एसणं परिक्खेवविसेसे आहियत्ति वएज्जा, तीसेणं सव्वबाहिरिया वाहा लवणसमुई तेणं चउणउइं जोयणसहस्साई अट्ट य अढे जोयणसए चत्तारि य दस भागे जोयणस्स परिक्खेवेणं आहियत्ति व एज्जा, ता एस णं परिक्वेवविसेसे कओ आहियत्ति वएज्जा, ता जेणं जंबुद्दीवस्स दीवस्स परिक्खेवे पण्णत्ते तं परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहियत्ति वएज्जा, तीसे गं अंधकारे केवइए आयामेणं आहिए इति वएज्जा, ता तेसीइ जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसए जोयणत्ति भागं च आहिय ति वएज्जा, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहणिए दुवालसमुहुत्ते दिवसे भवई' इति ॥ अथ तापक्षेत्रसंस्थितौ चिन्त्यमानायां यद् मन्दरपरिरयादि द्वाभ्यां गुण्यते, तथा-अन्धकारचिन्तायां तत् त्रिभिर्गुण्यते, तदनन्तरं चोभयत्रापि दशभि विभज्यते, तथा-सर्वबाह्य मण्डले सूर्यस्य चारं चरतो लवणसमुद्रमध्ये पञ्चयोजनसहस्राणि तापक्षेत्र, तदनुरोधात् अन्धकारश्चायामतो वर्द्धते, ततस्त्र्यशीतियोजनदसहि छेत्ता दसहिं भागे हीरमाणे, एस णं परिक्खेवविसेसे आहियत्ति वएज्जा, तीसे णं सव्वबाहिरिया वाहा लवणसमुदंतेणं चउणउई जोयणसहस्साई अट्टय अढे जोयणसए चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहियत्ति वएज्जा, ता एस णं परिक्खेवविसेसे कओ आहियत्ति वएज्जा, ता जे णं जंबुद्दीवस्स दीवस्स परिक्खेवे पण्णत्ते तं परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहियत्ति वएज्जा, तीसे गं अंधकारे केवइए आयामेणं आहिए इति वएज्जा, ता तेसीए जोयणसहस्साई तिष्णिय तेतीसे जोयणसए जोयणतिभागं च आहियत्ति वएज्जा तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहत्ते दिवसे भवई' इति तापक्षेत्र की संस्थिति के विचार में जो मंदर के परिरयादि दो से गुणा जाता है, उसी प्रकार अन्धकार संस्थिति कि विचारणा में मन्दर परिरयादि को तीन से गुणा करे तत्पश्चात् दोनों जगह दस से भाग किया जाता है, तथा सर्वबाह्यमंडल में सूर्य के गमन काल में लवणसमुद्र में पांच हजार योजन तापक्षेत्र का होता है। उसके अनुरोध से अन्धकार आयाम से बढ़ता है अतः एक हजार तिरासी योजन ऐसा कहा है। ઈત્યાદિ પ્રકારથી હીદીમાં સંપૂર્ણ સૂવપદ બતાવેલ છે તે ત્યાંથી જોઈ સમજી લેવા. તાપક્ષેત્રની સંસ્થિતિના વિચારમાં જે મંદર પર્વતના પરિરયાદિને બેથી ગણવામાં આવે છે એજ પ્રમાણે અંધકાર સંરિથતિની વિચારણામાં મંદર પર્વતના પરિરયાદિને ત્રણથી ગુણવા તે પછી બેઉ જગ્યાએ દસથી ભાગવામાં આવે છે. તથા સર્વબાહ્ય મંડળમાં સૂર્યના ગમન કાળમાં લવણસમુદ્રમાં પાંચ હજાર યોજન તાપક્ષેત્રના થાય છે. તેના અનુરોધથી અંધકાર આયામ પ્રમાણથી વધે છે. તેથી એક હજાર ચાશ જન એ પ્રમાણે કહેલ છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy