SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २५ चतुर्थ प्राभृतम् गते वाहे ते आयामेन-आयामप्रमागमधिकृत्य अवस्थिते भवतः। तद्यथा-पञ्चचत्वारिंद योजनसहस्राणि-४५०००, द्वे च बाहे विष्कम्भमधिकृत्य एकस्याः अन्धकारसंस्थिते र्भवतः । तद्यथा-सर्वाभ्यन्तरा बाहा सर्वबाह्या चैव बाहा, एतयो विस्तृतव्याख्यानं प्रागिव वेदितव्यम् । तत्र सर्वाभ्यन्तरायाः बाहाया विष्कम्भमधिकृत्य प्रमाणमभिधित्सुराह-'तीसे णं सबभतरिया बाहा मंदरपचयंतेणं छज्जोयणसहस्साई तिणि य चउवीसे जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वएज्जा' तस्याः खलु सर्वाभ्यन्तरा बाहा मन्दरपर्वतान्ते पड योजनसहस्राणि त्रीणि च चतुर्विंशतानि योजनशतानि षट् च दशभागान योजनस्य परिक्षेपेण आख्यातानि इति वदेत् ॥-तस्याः-अन्धकारसंस्थितेः, खलु इति निश्चितम् सर्वाभ्यन्तरा या बाहा-अयनगतिः मन्दरपर्वतान्ते-मन्दरपर्वतसमीपे आहिता या अन्धकारसंस्थितिः सा च षइ योजनसहस्राणि चतुर्विंशत्यधिकानि त्रीणि शतानि पद च दशभागान् योजनस्य ६३२४८ इति, यावत्परिक्षेपेण-परिधिप्रमाणेन-परिरयपरिक्षेप गणितेन आख्याता इति ता इति वदेत् । अत्रापि परिक्षेपगणितं पूर्वप्रतिपादितप्रक्रिययैव प्रत्येक को एक एक भाग से ये जम्बूद्वीप की बाहा का आयाम के प्रमाण को अधिकृत कर के अवस्थित होते हैं। जो इस प्रकार-पैंतालीस हजार योजन ४५०००। दोनों वाहा का विष्कम को अधिकृत कर के एक अन्धकार संस्थिति का होता है। जो इस प्रकार से है-सर्वाभ्यन्तर बाहा एवं सर्वबाय वाहा इसका विस्तृत व्याख्यान प्रागुक्त प्रकार से समझ लेवें। उसमें सर्वाभ्यन्तर वाहा का विष्कम्भ को अधिकृत कर के प्रमाण कहने के हेतु से कहते हैं(तीसे णं सव्वन्भतरिया बाहा मंदरपवयंतेणं छज्जोयणसहस्साई तिणि य चउवीसे जोयणसए छच्च दस भागे जोयणस्स परिक्खेवेणं आहितेति वएन्जा) वह सर्वाभ्यन्तरा वाहा मन्दर पर्वत के अन्त में छ हजार तीनसो चोवीस योजन तथा एक योजन का छ दस भाग ६३२४६. यावत् परिधि के प्रमाण से माने परिरयपरिक्षेप गणित प्रकार से कहा है ऐसा कहें । यहां पर भी સ્થિત મેરૂ પર્વતના બને પડખાના ભાગોને દરેકને એક એક રીતે આ જંબુદ્વીપની વાહાના આયામના પ્રમાણને અધિકૃત કરીને અવસ્થિત રહે છે, જે આ રીતે ૪૫૦૦૦ પિસ્તાલીસ હજાર એજન બન્ને વાડાઓના વિષ્કભને અધિકૃત કરીને એક અંધકાર સંસ્થિતિના હોય છે, તે આ પ્રમાણે સર્વાત્યંતર વાહા અને સર્વ વાહ્ય વાહા આનુ સવિસ્તર કથન પહેલા કહેલા પ્રકારથી સમજી લેવું, તેમાં સર્વાત્યંતર વાડાના વિખંભને અધિકૃત કરીને પ્રમાણે ४वाना तुथी ४ छ.-(तीसे णं सव्वभंतरिया बाहा मंदरपव्वयतेणं छज्जोयणसहस्साई तिणि य चउवीसे जोयणसए छच्च दसभागे जोयणस्स परिखेवेणं आहिताति वएज्जा) से સર્વાત્યંતર વાહા મંદર પર્વતના અંતમાં છ હજાર ત્રણ ચોવીસ યાજન તથા એક જના છ દસ ભાગ ૬૩૨૪ યાવત પરિધિના પ્રમાણથી અર્થાત્ પરિરય પરિક્ષેપના ગણિત પ્રમાણથી કહેલ છે તેમ કહેવું અહીંયાં પણ પરિક્ષેપનું ગણિત પહેલા બતાવવામાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy