SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे अर्थात् मेरुसमीपे विष्कम्भमधिकृत्य या वाहा - अयनगतिरूपा वर्त्तते सा सर्वाभ्यन्तरा तत्र दिनमानस्य परमाधिकत्वं भवति, रात्रिमानस्य च परमाल्पत्वं भवति । याच वाहा लवणसमुद्रदिशि- परमदक्षिणदिशि वर्त्तते सा च सर्वबाह्या बाहा तत्रैव प्रथमषण्मासान्ते रात्रिमानस्य परमाधिकत्व मष्टादशमुहूर्त्त प्रमाणत्वं भवति, दिनमानस्य च परमात्पत्वं द्वादशमुहूत्मकत्वं भवतीति, अत्रापि आयामो दक्षिणोत्तरायततया प्रतिपत्तव्यः, विष्कम्भश्च पूर्वापरायततया ज्ञातव्यः, विष्कम्भो व्यासः - विस्तृतिः, आयामो दैर्घ्यमिति । 'ती से तहेब जाव सव्ववाहिरिया चैव बाहा' इति कथनमाचार्योक्तं साभिप्रायमिति । 'ती से णं सव्वभूतरिया बाहा मंदरपव्वयं तेण णव जोयणसहस्साई चत्तारि य छलसीए जोयणसए गव य दभागे जोयणस्स परिक्खेवेणं आहिताति वएज्जा' तस्याः खलु सर्वाभ्यन्तरा वाहा मेरुआयाम रूप से एवं दूसरी विष्कंभ रूप से होती है । अर्थात् मेरु के समीप में विष्कंभ रूप से जो बाहा अयनगति रूप है वह सर्वाभ्यन्तर है वहां दिनमान परम अधिक होता है एवं रात्रिमान परम अल्प होता है । तथा जो वाहा लवण समुद्र की दिशा में माने दक्षिण दिशा तरफ होती है वह सर्व बाह्य वाहा है वहां पर प्रथम छहमास के अन्त में रात्रिमान परम अधिक माने अठारह मुहूर्त प्रमाण का है एवं दिनमान परम अल्प बारह मुहूर्तप्रमाण का होता है । यहां पर भी आयाम दक्षिण से उत्तर की तरफ का समझना तथा विष्कंभ पूर्व पश्चिम की ओर लम्बायमान रूप से समझ लेवें । विष्कम्भ माने व्यास विस्तार को कहते हैं एवं आयाम दीर्घ को कहते हैं । ४४८ (तीसे तहेव जाव सव्वबाहिरिया चेव बाहा) यह आचार्योक्त कथन साभिप्रायवाला है । (तीसे णं सव्कभंतरिया वाहा मंदरपव्ययंतेण णव जोयणसहसाई चारि य छलसीए जोयणसए णव य दसभागे जोयणस्स परिक्खेवेणं જબૂઢીપના આયામની જેમ અવસ્થિત રહે છે, એ એ વાહામાં એક આયામ રૂપથી અને ખીજી વિષ્ણુંભ રૂપથી હાય છે. અર્થાત્ મેરૂની સમીપે વિષ્ણુભ રૂપથી જે વાહા અયનગતિ રૂપ છે તે સર્વાભ્યંતર વાહા છે, ત્યાં દિનમાન પરમ મેાટો હોય છે અને રાત્રિમાન પરમ નાના હાય છે, તથા વાહા લવણુસમુદ્રની દિશામાં અર્થાત્ દક્ષિણ દિશા તરફ હાય છે, તે સબાહ્ય વાહા છે. ત્યાં પહેલા છ માસની પછી રાત્રિમાન પરમ વધારે એટલે કે અઢાર મુહૂત પ્રમાણુની શત્રી હોય છે. અને નિમાન પરમ નાનુ` અર્થાત્ ખાર મુહૂત પ્રમાણુનુ હોય છે. અહીંયાં પણ આયામ દક્ષિણદિશાથી ઉત્તર દિશા તરફ સમજવે, તથા વિષ્ણુ ંભ પૂર્વ પશ્ચિમ તરફ લખાઈપણાથી સમજવા, વિષ્ણુભ વ્યાસ વિસ્તારને કહે છે, આયામ લખાઇને કહે છે. (तीसे तहेव जाव सम्बबाहिरिया चैव वाहा) मा मायायेगि उडेल उम्ति सार्थतावाजी छे, (ती से णं सव्वर्भतरिया वाहा मंदरपव्वयंतेण णव जोयणसहस्साइं चत्तारि य શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy