SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ९ प्रथमप्राभृते प्रथमप्राभृतप्राभृतम् नवशतानि । यथाक्रमेण नक्षत्रमासे मुहूर्ताः ८१९, चन्द्रमासे मुहर्ताः ८८५ सूर्यमासे मुहूत्ताः ९१५ कर्ममासे (श्रावणमासे) मुहूर्ताः ९०० एभ्य एव व्यस्तत्रैराशिकानुपातेन सर्वेषां संवत्सरगतं युगगतं च मुहूर्तपरिमाणं स्वयं परिभावनीयमिति ॥सू० ८॥ मूलम्-ता जयाणं सूरिए सव्वमंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारंचरइ, सब्बबाहिराओ मंडलाओ सव्वव्मंतरं मंडलं उपसंकमित्ता चारं चरइ, एमणं अद्धा केवइयं राइंदियग्गेणं आहितेत्तिवदेज्जा?, ता तिण्णि छाबडे राइंदियसए राइंदियग्गेणं आहितेइ वएज्जा सू० ९॥ __ छाया-तावद् यदा खलु सूर्यः सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति, सर्ववाह्यान्मण्डलात् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, एषा खलु अद्धा कियता रात्रिंदिवाणाख्याता इति वदेत , तावत् त्रिभिः षट् षष्टैः रात्रिंदिवशतैः, रात्रिदिवाग्रेण आख्याता इति वदेत् ॥सू० ९॥ टीका-पूर्वोक्तसूत्रे वृद्धयपवृद्धीमुहर्तानामित्यत्र मुहर्तपरिमाणं ज्ञात्वाऽपि संशयापगमार्थ प्रत्ययार्थ च सूर्यमण्डलचारं कथयति-ता जयाण' इत्यादिना--अत्रापि तावच्छब्दस्य व्याख्या अष्टमसूत्रोक्तवत् ज्ञेया, पुनरत्र पिष्टपेषणेनालम् । 'ण' इति वाक्यालंकारे, शेषवाक्यानां मास की संख्या ६० साठ होती है। मास का परिमाण ३०, १५ सवातीस दिवसात्मक होता है। उस का मुहूर्त ९१५ नवसोपद्रह होते हैं यथाक्रमसे नक्षत्र मामका मुहूर्त ८१९ अठसो उन्नीस होते है, चन्द्रमास का मुहूर्त ८८५ आठसो पचासो होते हैं सूर्यमास में ९१५ नवसो पन्द्रह मुहूर्त होते हैं कर्ममास में (श्राणमास में) ९०० नवसो मुहूर्त होते हैं इन सब व्यस्त त्रैराशिकके अनुसार संवत्सरगत तथा युगगत मुहर्त परिमाण स्वयम् समझलेवें ॥स० ८॥ कार्थ-पूर्वोक्त सूत्र में मुहूर्तों की वन्यपवृद्धी में मुहर्त का परिमाण जान करके भी संदेह निवृत्ति के लिये तथा विश्वास उत्पन्न होने के लिये सूर्य मण्डल का चार-गति का कथन करने में आता है (ता जयाणं) इत्यादि यहां पर भो तावत् शब्द का अर्थ आठवें सूत्र में कहे अनुसार जान लेना ग्रन्थએક યુગમાં સૂર્યમાસ સંખ્યા ૬૦ થાય છે. માસનું પ્રમાણ ૩૦-૧૫ સવા ત્રીસ દિનાત્મક થાય છે. તેના મુહૂર્ત ૯૧૫ નવસો પંદર થાય છે. કર્મમાસમાં (શ્રાવણમાસમાં) ૯૦૦ નવસો મુહૂર્ત થાય છે. આ તમામ વૈરાશિક પદ્ધિતિથી સંવત્સરગતિ અને યુગગત મુહુર્તનું પ્રમાણ સ્વયં સમજી લેવું. સૂ૦ ૮ ટીકાથ-પૂર્વોક્ત સૂત્રમાં મુહૂર્તોની વૃદ્ધિ અને અપવૃદ્ધિમાં મુહૂર્તોનું પ્રમાણ જાણીને સંદેહ નિવૃત્તિ માટે તથા વિશ્વાસ પ્રાપ્ત થવા માટે સૂર્યમંડળની ચાર ગતિનું કથન કર वामां आवे (ता जयाण) त्यादि શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy