SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० २५ चतुर्थं प्राभृतम् ४२३ एके - पञ्चमास्तीर्थान्तरीयाः पुनः - चतुर्थानां मतश्रवणानन्तरम् एवं वक्ष्यमाणप्रकारकं स्वमतमाहुः - कथयन्ति तावदिति प्राग्वत् - समचक्रवालं - समचक्रवालस्वरूपं संस्थितं - संस्थानं यस्याः सा तथेति परेषामभिप्रायेण चन्द्रसूर्य संस्थितिरस्तीति जानीयात् । एके एवमाहुरित्युपसंहरति- 'एगे पुण एवमाहंसु ता विसमचकवालसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु ६' || - एके - षष्ठाः पुनः एवमाहुः - तावद् विषमचक्रवालसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, एके एवमाहुः || ६ || एके - षष्ठा एवमाहुर्यत् चन्द्रसूर्यसंस्थिति विषमचक्रवालं - विषमचक्रवालस्वरूपं संस्थितं - संस्थानं यस्याः सा तथेति अन्येषां मतेन चन्द्रसूर्यसंस्थितिरस्तीति वक्तव्या, एके एवमाहुः ६ || 'एगे पुण एवमाहंसु - ता चक्कद्धचकवालसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु ७' एके पुनरेवमाहुः - तावत् चक्रार्द्धचक्रवालसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता एके एवमाहुः ७ ॥ - पुनः षण्णां मतं श्रुत्वा, एके - सप्तमास्तीर्थान्तरीया एवं वक्ष्यमाणप्रकारकं स्वमतं भिन्नमेव प्राहुर्यत् चक्रस्य - रथाङ्गस्य संस्थित चन्द्र सूर्य की संस्थिति कही है कोई एक इस प्रकार कहता है अर्थात् पांचवां अन्यतीर्थिक का कहना है कि समचक्रवाल स्वरूप संस्थान जिसका हो इस प्रकार की चन्द्र सूर्य की संस्थिति होती है इस प्रकार पांचवें मतवादी का अभिप्राय है ॥ ५ ॥ (एगे पुण एवमाहंसु ता विसमचक्कवालसंठिया बंदिमसूरियसंठिई पण्णत्ता एगे एवमाहंस) ६ पांचों परमतवादी के मत को सुनकर छठामतवादी कहता है कि विषमचक्रवालसंस्थित चन्द्र सूर्य की संस्थिति कही है, यहां पर विषम है चक्रवालसंस्थिति जिसकी ऐसा विग्रह समझ लेवें इस प्रकार छठा मतावलम्बी कहता है ॥ ६ ॥ (एगे पुण एवमाहंसुता चक्कद्वचक्कवालसंटिया चंदिमसूरियसंठिई पण्णत्ता) ७ सातवां तीर्थान्तरीय छहों अन्यतीर्थिकों के मत को सुनकर के अपने मत को प्रगट करता हुवा कहता है कि चक्र माने रथांग का जो आधा भाग चक्रवाल કે–સમચક્રવાલના જેવું સંસ્થાન જેનુ હાય તેવા પ્રકારની ચંદ્ર સૂર્યની સસ્થિતિ હેાય છે. આ પ્રમાણે પાંચમા મતવાદીના અભિપ્રાય છે. પા (एगे पुण एवमाहंता विसमचकालसंठिया चंदिमसूरियसंठिई पण्णत्ता एगे एवमाहंसु) ६ પાંચ પરમતવાદીના મતને સાંભળીને છઠ્ઠો મતવાદી પેાતાના મત જણાવતા કહે છે કે— વિષમ ચક્રવાલ સંસ્થિત ચંદ્ર સૂર્યની સંસ્થિતિ કહેલ છે. અહીયા વિષમ છે ચક્રવાલ સંસ્થિતિ જેની એ રીતના વિગ્રહ સમજી લેવા. આ પ્રમાણે છઠ્ઠો મતાવલમ્બી કહે છે । ૬ ।। ( एगे पुण एवमाहंसु ता चक्कद्धचक्कवालसंठिया चंदिमसूरियसंठिई पण्णत्ता) ७ सातभा તીર્થાન્તરીય છએ. અન્યતીથિ કના મતને સાંભળીને પેાતાના મત પ્રગટ કરતાં કહે છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy