SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्ति सूत्रे चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु ४' एके पुनरेवमाहुः - तावद् विषमचतुष्कोणसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता एके एवमाहुः ४ ॥ - एके - चतुर्थाः पुनरेवमाहुः - द्वितीयस्य मतमेव केवलं शब्दान्तरेण जल्पन्ति - तावदिति, प्राग्वत्, विषमचतुष्कोण संस्थिता चन्द्रसूर्यसंस्थितिराख्याता, अत्रापि विषमा:- अतुल्याश्चत्वारो कोणा यत्र तत् विषमचतुष्कोणं तत् संस्थितं संस्थानं यस्याः सा तथेति विग्रहो विधेयः । एवं च अस्यापि मतं द्वितीयस्य मतेन तुल्यमेव, यतोहि अस्रकोणयोरेक एवार्थो भवतीत्युपसंहरन् - एके एवमाहुरिति ४ ॥ 'एगे पुण एवमाहं - ता समचकवालसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु ५, ' एके पुनरेवमाहुः - तावत् समचक्रवालसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, एके एवमाहुः, एके पुनरेवमाहुः - तावत् समचक्रवालसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, एके एवमाहुः, ४२२ ( एगे पुण एवमाहंसु ता विसमचउकोणसंठिया चंदिमसूरियसंठिई पण्णत्ता एगे एवमाहं ४) कोई एक चतुर्थ मतवादी विषमचतुष्कोणसंस्थित चन्द्र सूर्य की संस्थिति कही है इस प्रकार चतुर्थ मतवादी कहता है इस चतुर्थ मतावलम्बी का कथन दूसरा मतवादि के मत को मिलता झुलता ही है केवल शब्दान्तर मात्र से अलगता मात्र है अर्थात् विषमचतुष्कोण संस्थित चन्द्र सूर्य की संस्थिती कही है यहां पर विषम माने अतुल्य है चार कोण जिस का वह विषम चतुष्कोण तथा विषमकोण वाले जो संस्थान इस प्रकार विग्रह समझ लेवे । अत्र एवं कोण एकार्थ वाचक ही है अतः दूसरा मतवादी के कथनानुसार ही इस चतुर्थ मतवादीने भी अपना मत कहा है इस पूर्वोक्त प्रकार से चतुर्थ मतवादी कहता है ॥ ४ ॥ ( एगे पुण एवमाहंसु ता समचक्कवालसंठिया चंदिमसूरियसंठिई पण्णत्ता एगे एवमाहं ५ ) कोई एक पांचवां परमतवादी कहता है कि समचक्रवाल (एंगे एवमाहंसु ता विसमच उद्योगसंठिया चंदिमसूरियसंठिई पण्णत्ता एगे एवमाहंसु ) ४ કોઇ એક ચેાથે મતવાદી વિષમચતુષ્લેણ સ ંસ્થિત ચંદ્ર સૂર્યની સ ંસ્થિતિ કહી છે આ પ્રમાણે પેાતાના મત દર્શાવે છે. આ ચેથા મતવાળાનું કથન ખીજા મતવાદીના મતનેમળતુ ઝુલતું છે કેવળ શબ્દાન્તર માત્રથી જ કેવળ જુદાપણું જણાય છે. અર્થાત્ વિષમ ચતુષ્કણુ સ ંસ્થિત ચંદ્ર સૂર્યંની સ`સ્થિતિ :કહી છે. અહીયાં વિષમ એટલે અતુલ્ય છે. ચાર ખૂણા જેના તે વિષમ ચતુષ્કાણુ એવી રીતે વિષમ કણવાળુ જે સંસ્થાન આ પ્રમાણે વિગ્રહ સમજી લેવે. અસ્ર અને કાણુ એકાના વાચક જ છે, જેથી ખીજા મતવાદીના કથનાનુસાર જ આ ચેાથે મતવાદી પણ પેાતાના મત જણાવે છે. આ પૂર્વક્તિ પ્રકારથી ચાથા મતવાદી કહે છેાજા ( एगे पुण एवमाहंसु ता समचक्कवालसंठिया चंदिमसूरियसंठिई पण्णत्ता एगे एव मासु) ५ डोह मे यांगमा भतावसणी उडे छे - समय पास संस्थित यन्द्र सूर्यनी સંસ્થિતિ કહેલ છે, કોઈ એક આ પ્રમાણે કહે છે, અન્યતીકિ કહે છે અર્થાત પાંચમે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy