SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४०२ सूर्यप्रज्ञप्तिसूत्रे भवति ॥-तदा-सर्वाभ्यन्तरमण्डलसञ्चरणसमये खलु-इति निश्चितम् उत्तमकाष्ठाप्राप्त:सायनमिथुनगतः सूर्यो भवति-परमो तरदिग्गतो भवति, तेन तत्र परमोत्कर्षतां प्राप्तो भवति, अत एव तत्र परमाधिकोऽष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, जघन्या-सर्वाल्पिका द्वादशमुहूर्ता-द्वादशमुहूर्तप्रमाणा रात्रि भवति ॥ सर्वाभ्यन्तरमण्डले दिवसप्रमाण मष्टादशमुहूर्तात्मकं, रात्रिप्रमाणं च द्वादशमुहूर्तात्मक मित्युभयमेलनेन त्रिंशन्मुहूर्तात्मकं पष्टिघटिकातुल्यं नाक्षत्रमहोरात्रमिति ॥ 'ता जया णं एए दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं जंबुदीवस्स दीवस्स दोणि चक्कभागे ओभासेंति उजोति तवेंति पभासेंति' तावद् यदा खलु एतौ द्वौ सूयौं सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरत स्तदा खलु जम्बूद्वीपस्य द्वीपस्य द्वौ चक्रवालभागौ अवभासयत उद्योतयत स्तापयतः प्रकाशयतः ॥ तावत्-तदा द्वितीयेऽहोरात्रे है तथा जघन्या बारह मुहूर्त प्रमाण की रात्री होती है, अर्थात् सर्वाभ्यन्तर मंडल के संचरण के समय में उत्तमकाष्ठा प्राप्त माने सायन मिथुन संक्रातिगत सूर्य होता है माने परम उत्तर दिशा कि ओर सूर्य होता है अतः अठारह मुहूर्त प्रमाण का दिवस होता है। तथा जघन्या सर्व अल्पा बारह मुहूर्त प्रमाणवाली रात्री होती है। सर्वाभ्यन्तर मंडल में दिवस का प्रमाण अठारह मुहूर्त का तथा रात्रि का प्रमाण बारह मुहत प्रमाण होता कहा है सो दोनों को मिलाने से तीसमुहूर्तात्मक साठ घडितुल्य नक्षत्रसंबंधि अहोरात्र होता है। 'ता जया णं एए दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबुद्दीवस्स दीवस्स दोणि चक्रभागे ओभासेंति उज्जोवेति तवेंति पगासेंति) जब ये दोनों सूर्य सर्वबाह्य मंडल में उपसंक्रमण करके गति करते हैं तब जंबूद्वीप नामके द्वीप का दो चक्रवालभाग अवभासित करता है उद्योतित करता है तापित करता है एवं प्रकाशित करता है। अर्थात् કાષ્ઠા પ્રાપ્ત અઢાર મુહૂર્તને ઉત્કૃષ્ટ દિવસ હોય છે તથા જઘન્યા બાર મુહૂર્તની રાત્રી હોય છે. અર્થાત્ સર્વાત્યંતરમંડળના સંચરણ સમયમાં ઉત્તમકાષ્ઠા પ્રાપ્ત અર્થાત્ સાયન મિથુનગત સૂર્ય હોય ત્યારે એટલે કે પરમ ઉત્તરદિશા તરફ સૂર્ય હોય છે તેથી અઢાર મુહૂર્ત પ્રમાણને દિવસ થાય છે. તથા જઘન્યા સર્વ અલ્પ બાર મુહૂર્ત પ્રમાણની રાત્રી હોય છે. સર્વાભ્યન્તરમંડળમાં દિવસનું પ્રમાણ અઢાર મુહૂર્તનું અને રાત્રીનું પ્રમાણ બાર મુહૂર્તનું કહેલ છે. આ બન્નેને મેળવવાથી ત્રીસ મુહૂર્તાત્મક સાઈઠ ઘડિ તુલ્ય નક્ષત્ર संधी अडा। थाय छे. (ता जया णं एए दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबुद्दीवस्स दीवस्स दोण्णि चक्कभागे ओभासेंति उज्जोवेंति, तवेंति पगासेंति) જ્યારે આ બન્ને સૂ સર્વબાહ્યમંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે, ત્યારે જંબૂદ્વીપ નામના દ્વીપના બે ચક્રવાલ ભાગને અવભાસિત કરે છે. ઉદ્યોતિત કરે છે, તાપિત કરે છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy