SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ सूर्यप्तिप्रकाशिका टीका सू० २४ तृतीयं प्राभृतम् द्वितीयोऽपि अष्टनवत्यधिकं सहस्रमिति । ततो द्वयोर्मेलनेन १०९८+१०९८=२१९६ षण्णवत्यधिकानि एकविंशतिः शतानि प्रकाश्यमानानि लभ्यन्ते । तदा च द्वौ पञ्चचक्रवालभागी रात्रि भवति, तद्यथा - एकोऽपि पञ्चमो भागः ३६६० अस्य पष्टयधिक षट्त्रिंशच्छतभागस्य ३६६०÷५=७३२ एतावान् प्रदेशो द्वात्रिंशदधिकसप्तशत भागसङ्ख्यका रात्रिः, अपtatsपि एकः पञ्चमो भागः ७३२ द्वात्रिंशदधिकसप्तशत भागसंख्यका रात्रिरिति द्वयोर्मेलनेनेत्थम्-७३२+७३२= १४६४ चतुःषष्ट्यधिकानि चतुर्दशशतानि भवन्ति, इयं च रात्रिः षष्ट्यधिक षट् त्रिंशच्छतभागानां भवति । द्वयोर्मेलनेन २१९६ + १४६४ = ३६६० षष्टथधिकानि पत्रिंशच्छतानि भवन्तीति । अथ सम्प्रति-तंत्र दिवसरात्रिप्रमाणमाह - ' तया णं उत्तम पत्ते उक्कोस अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवई' तदा खलु उत्तमकाष्टाप्राप्तः उत्कर्षकः अष्टादशमुहूर्त्ती दिवसो भवति, जघन्या द्वादशमुहूर्त्ता रात्रि इन दोनों को मिलाने से १०९८ + १०९८ = २१९६ । दो हजार एक सो छियानवे प्रकाश्य क्षेत्र का मान होता है । तब दो पांच चक्रवाल भाग की रात्री होती है वह इस प्रकार से समझें जैसे कि एक पांचवां भाग ३६६० । इस तीन हजार छ सो साठ भाग का पांच भाग करो ३६६० : ५=७३२ सात सो बत्तीस संख्या वाला प्रकाशक्षेत्र का रात्रिक्षेत्र का है दूसरी तरफ का भी एक पांचवा भाग ७३२ सात सो बत्तीस संख्यावाला भाग रात्रि का होता है, दोनों को मिलाने से ७३२ + ७३२ = १४६४ चौदह सो चोसठ होता है, यह रात्रि तीनहजार छसो साठ भाग की होती है, दोनों को मिलाने से माने २१९६+१४६३=३६६० तीन हजार छसो साठ होता है । अब वहां का दिवस रात्रि के प्रमाण का कथन करता है- 'तया णं उत्तमagपत्ते को अट्ठारसमुहुत्ते दिवसे भवइ, जहण्णिया दुवालसमुहुत्ता राई भवई) तब उत्तमकाष्ठाप्राप्त उत्कर्षक अठारह मुहूर्त का दिवस होता ભાગને પ્રકાશિત કરે છે. આ બન્નેને મેળવવાથી ૧૦૯૮+૧૦૯૮=૨૧૯૬ એ હજાર એકસે છન્તુ પ્રકાસ્ય ક્ષેત્રનું માન થાય છે. ત્યારે એ પંચમાંશ ચક્રવાલ ભાગની રાત્રી થાય છે. તે આવી રીતે સમજવી જેમ કે-એક પંચમાંશ ભાગ ૩૬૬૦ ત્રણ હજાર છસેા साधड थाय छे. या त्रगु हन्तर छसो साईना भागने पांयथी भाग २ ३६६०/-५=७३२ તે! સાતસા બત્રીસ આવે છે એટલું સાતસેા ખત્રીસ ભાગ પ્રકાશ ક્ષેત્રની રાત્રી હોય છે. અન્નેને મેળવવાથી ૭૩૨૭૩૨=૧૪૬૪ ચૌદસા ચેાસ થાય છે, આ શત્રી ત્રણ હજાર छसो साठ लागनी होय छे, मन्नेने भेणववाथी भेटले २१७६+१४६४ = ३६६० त्रायु हन्तर છસે! સાઈઠ થઈ જાય છે. ४०१ हवे महीना हिवस रात्रीना प्रभाणुनु अथन अश्वामां आवे छे. - (तया णं उत्तम. कट्टपते उक्कोस अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राईभवइ) त्यारे उत्तम શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy