SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३९८ सूर्यप्रज्ञप्तिसूत्रे तिणि पंच चउक्कभागे ओभासंति उज्जोवेंति तवेंति पभासंति' तावद् यदा खलु एतौ द्वौ सूर्यो सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरत स्तदा खलु जम्बूद्वीपस्य द्वीपस्य त्रीन् पञ्चचक्रवालभागान् अवभासयत उद्योतयत स्तापयतः प्रकाशयतः, ॥-तावत् श्रूयतां भवच्छङ्कायाः समाधानं तावत्, यदा-यस्मिन् समये खलु-इति निश्चितम्, एतौ-प्रसिद्धौ द्वौ सूयौँ सर्वाभ्यन्तरं मण्डलं बाह्याभ्यन्तरक्रमेण स्थितेषु चतुरशीत्यधिकशतसंख्यकेषु मण्डलेषु सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य-तन्मण्डलमादाय चारं चरतः-तन्मण्डले भ्रमत स्तदा-तस्मिन् समये खलु जम्बूद्वीपस्य द्वीपस्य-सर्वद्वीपश्रेष्ठस्य जम्बूद्वीपस्य त्रीन् पञ्चचक्रवालभागान्पञ्चभागेषु त्रीन् भागान् एतौ द्वौ सूयौँ अवभासयत उद्योतयत-स्तापयतः प्रकाशयत इति ॥ अत्र कथं प्रकाशयत इति अन्येषां प्रश्नावकाशमाशङ्कय पुनरेतदेव विभागतः कथयति-'तं जहा एगेवि एग दिवढें पंचचक्कभागं ओभासेंति उज्जोवेति तवेति पगासंति' एकोऽपि एककभागे ओभासेंति उज्जोवेति तवेति पभासंति) जब ये दोनों सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण करके गति करता है तब जंबूद्वीप नामके द्वीप का पांचिया तीन चक्रवालभाग को अवभासित करता है, उद्योतित करता है, तापित करता है एवं प्रकाशित करता है। अर्थात् भगवान् कहते हैं कि हे गौतम ! तुम्हारे प्रश्न के विषय में कहता हूं सो सुनो जिस समय ये दोनों सूर्य सर्वाभ्यन्तर मंडल में बाह्याभ्यन्तर क्रमसे स्थित एकसो चौरासी मंडलों में सर्वाभ्यंतर मंडल में उपसंक्रमण करके माने उस मंडल में जा करके गमन करता है माने उस मंडल में भ्रमण करता है तब जम्बूद्वीप नामके सर्वद्वीपों में श्रेष्ठ द्वीप का पांचीया तीन चक्र वालभागों को ये दो सूर्य अवभासित करता है उद्योतित करता है, तापित करता है एवं प्रकाशित करता है। इस प्रकार से कैसे प्रकाशित होते हैं। इस प्रकार दूसरों को प्रश्न करने का अवकाश का विचार करके फिरसे यही सविभाग से कहते हैं-(तं जहा एगेवि एगं दीवई पंचचक्कभागं ओभासेंति उज्जोवेति तति पभासंति) एक सूर्य द्वयर्द्ध पांच तति पगासेंति) न्यारे २५ मे सू सास्यतममा उपसभ शन गति ४२ छे, ત્યારે જંબુદ્વીપ નામના દ્વીપ પાંચીયા ત્રણ ચક્રવાલ ભાગોને અવભાસિત કરે છે, ઉદ્યોતિત કરે છે, તાપિત કરે છે, અને પ્રકાશિત કરે છે, અર્થાત્ ભગવાન કહે છે કે-હે ગૌતમ! તમારા પ્રશ્નના સંબંધમાં હું કહું છું તે તમે સાંભળે જે સમયે અને સૂર્ય સભ્યન્તરમંડળમાં બાહ્યાભંતર કમથી રહેલા એકસો ચર્યાશી મંડળમાં ઉપસંક્રમણ કરીને એટલે કે એ મંડળમાં જઈને ગમન કરે છે. અર્થાત્ એ મંડળમાં ભ્રમણ કરે છે, ત્યારે જંબુદ્વીપ નામના સર્વ દ્વીપમાં ઉત્તમ દ્વીપના પાંચીયા ત્રણ ચકવાલ ભાગોને આ બને સૂર્યો અવભાસિત કરે છે, ઉદ્યતિત કરે છે, તાપિત કરે છે, અને પ્રકાશિત કરે છે. આ રીતે કેમ પ્રકાશિત થાય છે? આ પ્રમાણેનો અન્યને સંદેહ થવાના અવકાશને વિચાર કરીને शथी विमा सडित समन्ता ४थन ४२ छ.-(तं जहा एगे वि एग दीवड्ढे पंचचकभागं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy