SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३९६ सूर्यप्रज्ञप्तिसूत्र च सलिलासहस्सा भवंतीति मक्खाय' सा खलु जगती तथैव यथा जम्बूद्वीपप्रज्ञप्तौ यावत् एवमेव सपूर्वापरः खलु जम्बूद्वीपो द्वीपः चतुर्दिकसलिलाशतसहस्राणि षट्पश्चाशच सलिलासहस्राणि भवन्तीति आख्यातः ॥ सा खलु जगती तथैव-तादृशी एव वर्तते यथा-येन रूपेण जम्बूद्वीपप्रज्ञप्तौ तदाख्यग्रन्थे यावत्-समस्तरूपेण वर्णिता वर्तते, तदर्थ जम्बूद्वीपप्रज्ञप्तिग्रन्थे द्रष्टव्यम् किमत्र ग्रन्थविस्तरेण । एवमेव-तथाभूतवर्णितस्वरूप एव स जम्बूद्वीपः पूर्वापरः-पूर्वापररूपेणायामरूपो दक्षिणोत्तरेण विस्तृतः खलु जम्बूद्वीपो द्वीपः-सर्वद्वीपेषु श्रेष्ठः सर्वद्वीपप्रकाशकश्चेति, अस्य द्वीपस्य चतुर्दिक्षु सलिलाशतसहस्राणि सलिलालक्षाणि तथा पञ्चशदधिकानि सलिलासहस्राणि भवन्ति तैः परिवृतः स जम्बूद्वीपो वर्तते इति आख्यातःकथितः-जम्बूद्वीपप्रज्ञप्तौ सम्यगरूपेण वर्णित इति । स च 'जंबुद्दीवे णं दीवे पंचचकभागसंठिया आहिता ति वएज्जा' जम्बूद्वीपः खलु द्वीपः पञ्चचक्रभागसंस्थित सलिलासहस्सा भवंतीति मक्खायं) वह जगती उसी प्रकार माने जैसे जम्बूद्वीपप्रज्ञप्ति सूत्र में यावत् इसी प्रकार पूर्वापर सहित जम्बूद्वीप नाम का द्वीप चारों दिशाओं में एक लाख छप्पन हजार नदीयों से युक्त कहा है । अर्थात् वह जगती उसी प्रकार से कही है कि जैसे जम्बूद्वीपप्रज्ञप्ति नामक सूत्र में समस्त प्रकार से सम्यक वर्णित है उसका संपूर्ण वर्णक जानने के लिये जम्बूद्वीपप्रज्ञप्तिसूत्र में देखलेवे ग्रन्थविस्तार भय से वह वर्णनप्रकार यहां पर कहा नहीं है । उस प्रकार से उक्तरूप से वर्णित जम्बूद्वीप पूर्व पश्चिम दिशा में आयाम माने लंबायमान तथा उत्तर दक्षिण दिशा में विस्तार वाला सर्वद्वीपों में उत्तम एवं सर्वद्वीपों का प्रकाशक जम्बूद्वीप कहा है। इस जम्बूद्वीप की चारों दिशाओं में एक लाख छप्पन हजार नदियां कही हैं उनसे परिव्रत वह जम्बूद्वीप कहा गया है इस रूप से जम्बूद्वीप प्रज्ञप्तिसूत्र में सम्यक प्रकार से वर्णित हुवा है। वह (जंबुद्दीवेणं दीवे पंच चक्कभागसंठिया आहिताति सलिला सहस्सा भवंतीति मक्खाय) 24 ती ये ८ प्रमाणे मात दीपप्रज्ञप्ति સૂત્રમાં યાવતુ એ જ પ્રમાણે પૂર્વાપર જે બૂદ્વીપ નામનો દ્વીપ ચારે દિશાઓમાં એક લાખ છપ્પન હજાર નદીથી યુક્ત કહેલ છે, અર્થાત્ આ જગતી એ જ પ્રમાણે કહેલ છે, કે જેમ જબૂદ્વીપ પ્રજ્ઞપ્તિ નામના સૂત્રમાં સઘળી રીતે સારી રીતે સમ્યકૃતયા વર્ણવેલ છે. તેનું સઘળું વર્ણન જાણવા માટે જંબુદ્વીપ પ્રજ્ઞપ્તિસૂત્રમાં જોઈ લેવું. ગ્રન્થ વિસ્તાર ભયથી તે વર્ણન પ્રકાર અહીંયાં કહેલ નથી. એ પ્રકારે ઉક્ત રીતે વર્ણવેલ જંબૂદ્વીપ પૂર્વ પશ્ચિમ દિશામાં આયામ એટલે કે લબો તથા ઉત્તરદક્ષિણ દિશામાં વિસ્તારવાળે સર્વ દ્વીપમાં ઉત્તમઅને સર્વ કપનો પ્રકાશક કહેલ છે. આ જંબુદ્વીપની ચારે દિશામાં એક લાખ છપ્પન હજાર નદી છે. તેનાથી વીંટળાયેલ આ જંબુદ્વીપ डेरा छ. मे ४ारे दीपप्रज्ञप्तिसूत्रमा सुया३ शत पण त थये छ, ते (जंबुद्दीवेणं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy