SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे " १ चंदिमसूरिया ओभासंति उज्जोवेंति तवेंति पगासंति, एगे एवमाहंसु १२, वयं पुण एवं वयामो ता अथण्णं जंबूद्दीवे सव्वद्दोवसमुद्दाणं जाव परिक्खेवेणं पण्णत्ते से णं एगाए जगतीए सव्वओ समंता संपरिक्खित्ते. साणं जगती तहेव जहा जंबुद्दीवपन्नत्तीए जाव एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोदससलिलासय सहस्सा छप्पन्नं च सलिसा सहस्सा भवतीति मक्खायं, जंबुद्दीवेणं दीवे पंच चक्कभागसंठिया आहिताति वजा, ता कहं जंबुद्दीवे दोवे पंच चक्कभागसंठिए आहिताति वा । ता जया णं एते दुवे सूरिया सव्वन्तरं मंडल उवसंकमित्ता वारं चरइ, तथा णं जंबुद्दीवस्स दीवस्स तिष्णि पंच चक्कभाए ओभासंति उज्जोर्वेति तवेंति पभार्सेति तं जहा- एगे वि एवं दिवडूं पंच चकभागं ओभासेति उज्जोवेति तवेति पभासति, एगे वि एवं दिव पंच चकभागं ओभासेति उज्जोवेति तवेति पभासति तया णं उत्तमकट्ठपत्ते उक्कोस अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तथा णं जंबुद्दीवस्स दीवस्स दोणि चक्कभागे ओभासंति उज्जीवंति तर्वेति पगासंति, ता एगे वि एवं पंच चक्कवालभागं ओभासइ उज्जोवेइ तवेइ पगासइ, एगे वि एक्कं पंच चक्कवालभागं ओभासह उज्जोवे तवेइ पगासइ, तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राइ भवइ जहण्णिए दुवालसमुहुत्ते दिवसे भवइ | सू. २४॥ 'तइयं पाहुडं समत्तं' ३८० छाया - तावत् कियत् क्षेत्रं चन्द्रसूर्या अवभासयन्ति उद्योतयन्ति तापयन्ति, प्रकाशयन्ति आख्याता इति वदेत् । तत्र एके एवमाहुः १, तावदेकं द्वीपमेकं समुद्रं चन्द्रसूर्यौ अवभासयतः उद्योतयतः तापयतः प्रकाशयतः, एके एवमाहुः १ । एके पुनरेवमाहुः २, तावत् त्रीन् द्वीपान् त्रीन् समुद्रान् चन्द्रसूर्यौ अवभासयतः उद्योतयत स्तापयतः प्रकाशयतः, एके एवमाहुः । एके पुनरेवमाहुः ३, तावद् अर्द्धचतुर्थान् द्वीपान् अर्द्धचतुर्थान् समुद्रान् चन्द्रसूर्यौ अवभासयत उद्योतयत स्तापयतः प्रकाशयतः, एके एवमाहुः ३ ॥ एके पुनरेवमाहुः, - શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy