SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् लक्षाणि अष्टादशसहस्राणि एकोनाशीत्यधिके द्वे शते इति । तदेतद् यदि अष्टषष्टयधिकै त्रिभिः शतै गुण्यते तदा-३१८२७९ +1=370755- जातानि एकादश कोटयः एकसप्ततिः शतसहस्राणि षड्विंशतिः सहस्राणि द्विसप्तत्यधिकानि षट्शतानि च, सर्वेषामध एकषष्टिश्च । ततो षष्टया भागहरणार्थमेकषष्टिः षष्टया गुण्यते ६१+६०३६६०, अनेन भागहरणार्थ न्यासः ११७१२६६७२-३६६०=३२००१ शेषमुद्धरति ३०१२ द्वादशोत्तराणि त्रीणि सहस्राणि, एतेषामधश्च षष्टयधिकानि षट्त्रिंशच्छतानि=302th= ३१, एकषष्टया भागे हृते एकत्र एकोनपञ्चाशत् षष्टिभागाः त्रयोविंशतिश्च एकस्य पष्टिभागस्य सत्का एकषष्टिधाइति ।। 'राईदियं तहेव' रात्रिंदिवं तथैव ॥ रात्रिदिवसौ-रात्रिदिवसपरिमाणे तथैव-प्रागुक्तवदेव भवतोऽर्थात् चतुर्भिरेकषष्टिभागैरूना अष्टादशमुहूर्त्तप्रमाणा रात्रिभवति, तथा च चतुर्भिरेकषष्टिभागमुहूरधिको द्वादशमुहूर्तप्रमाणो दिवसो भवतीति, 'तया णं अट्ठारसमुहुत्ता राई तीन सो अडसठ होता है पश्चात् इस मंडल का जो परिरयपरिमाण ३१८२७९ तीन लाख अठारह हजार दो सो उन्नासी है उसको जो तीन सो अडसठ से गुणा करे तो-३१८२७९ + 7038 ग्यारह करोड इकोतेर लाख छन्वीस हजार छसो बहत्तर नीचे इकसठ तत्पश्चात् साठ से भागने के लिये इकसठ को साठ से गुणा करे ६१४६०३६६० इस से भाग करे ११७१२६६७२:३६६०=३२००१ बत्तीस सो एक होते है एवं ३०१२ तीन हजार बारह शेष बचता है इसके नीचे छत्तीस सो साठ होते हैं , इकसठ से भाग करे तो एक तरफ साठिया उनपचास भाग तथा एक साठिया तेवीस भाग होता है । (राइंदियं तहेव) रात्रि दिवस का परिमाण प्राकू कथित प्रकार से ही होता है । अर्थात इकसठिया चार भाग न्यून अठारह मुहूर्त प्रमाणवाली रात्री તે પછી આ મંડળનું જે પરિશ્ય પરિમાણ ૩૧૮૨૭૯ ત્રણ લાખ અઢાર હજાર બસો ઓગણ એંશી થાય છે. આને જે ત્રણ અડસઠથી ગણવામાં આવે તે ૩૧૮૨૭૯૪૬=૧૧૭૧ ૨૬ ૨ અગીયાર કરેડ એકેતેર લાખ છવીસ હજાર છસો તેર નીચે એકસઠ તે પછી સાઠથી ભાગવા માટે એકસઠને સાઠથી ગુણવા ૬૧૬=૩૬૬૦ આનાથી ભાગ કરો ૧૧૭૧૨૬ ६७२२३६१०-३२००१ पत्रीससे ये थाय छे. सने त्रए २ मा२ शेष रहेछ. આની નીચે છત્રીસ સાઠ હોય છે. ઉ = =૨૨ એકસઠથી ભાગ કરવામાં આવે તો એક તરફ ફેક ૨૩ સાઠિયા ઓગણપચાસ ભાગ તથા એક સાઠિયા ભાગના સાઠિયા તેવીસ ભાગ થાય છે. (राइंदियं तहेव) रात्रि विसर्नु परिभाएर पडदा ४८ प्रारथी थाय छे. मात् એકસઠિયા ચાર ભાગ ન્યૂન અઢારમુહૂર્ત પ્રમાણવાળી રાત્રી હોય છે. તથા એકસડિયા ચાર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy