SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे मण्डलाद बहिनिगत्य तृतीयमण्डले भ्रमति । 'ता जया णं सूरिए अभितरं तच्चं मंडलं उबसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई दोण्णि य बावण्णे जोयणसए पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ' तावद् यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति-तदा खलु पञ्च पञ्च योजनसहस्राणि द्वे च द्विपञ्चाशते योजनशते पञ्च च षष्टिभागान् योजनस्य ५२५२० इति, एकैकेन मुहूर्तेन गच्छति ॥-- तावत्-तत्र भ्रमन् यदा-यस्मिन् दिने, सर्वाभ्यन्तरान्मण्डलात् तृतीयं मण्डलमुपसंक्रम्य चारं चरति-तृतीयमण्डले यदा भ्रमति सूर्यस्तदा खलु पश्च पञ्च योजनसहस्राणि द्वे-द्वे योजनशते द्विपञ्चाशते-द्विपञ्चाशदधिके पञ्च च षष्टिभागान् योजनस्येति ५२५२३ एकैकेन मुहूर्तेन-प्रतिमुहूर्तगत्या गच्छति । ____ अत्रापि गणितप्रक्रिया यथा-पूर्वप्रतिपादितरीत्याऽस्मिन् तृतीयमण्डले परिरयपरिमाणं ३१५१२५, त्रीणि योजनलक्षाणि पञ्चदशसहस्राणि पश्चविंशत्यधिकं शतमेकं च । अभ्यन्तर के दूसरे मंडल से बाहर निकलकर अभ्यंतर के तीसरे मंडल में उपसंक्रमण करके माने तीसरे मंडलको प्राप्त करके उस तीसरे मंडलमें भ्रमण करता है, 'ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई दोणिय बावण्णे जोयणसए पंच य सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ) जब सूर्य अभ्यन्तर के तीसरे मंडल में उपसंक्रमण करके गति करता है तब पांच हजार दोसो बावन एवं एक योजन का साठिया पांच भाग पर एक एक मुहूर्त में जाता है। अर्थात् सर्वाभ्यंतर मंडलके तीसरे मंडल में भ्रमण करता सूर्य एक मुहूर्त में पांच हजार दोसो बावन तथा एक योजन का साठिया पांचभाग जितना प्रतिमुहर्त गमन करता है। यहां पर भी गणितप्रक्रिया इस प्रकार से हैं-प्राक्कथन के अनुसार इस સંવત્સરના બીજા અહોરાત્રમાં અત્યંતરના બીજા મંડળમાંથી બહાર નીકળીને ત્રીજા મંડળમાં ઉપસક્રમણ કરીને અર્થાત્ ત્રીજા મંડળને પ્રાપ્ત કરીને એ ત્રીજા મંડળમાં ભ્રમણ કરે છે. (ता जया णं सूरिए अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयण सहस्साई दोण्णि य बावण्णे जोयणसए पंच य सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ) જ્યારે સૂર્ય અત્યંતરના ત્રીજા મંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે. ત્યારે પાંચ હજાર બસે બાવન અને એક એજનના સાઠિયા પાંચ ભાગ પર પર એક એક મુહૂર્તમાં ગમન કરે છે. અર્થાત પાંચ હજાર બસો બાવન જન તથા એક એજનના સાયિા પાંચ ભાગ સર્વાત્યંતરના ત્રીજા મંડળમાં ભ્રમણ કરતો સૂર્ય આટલા પ્રમાણ જન પ્રતિમુહુર્તમાં ગમન કરે છે. અહીંયા પણ ગણિત પ્રક્રિયા આ પ્રમાણે થાય છે, પહેલા કહેલ કથન પ્રમાણે આ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy