SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३३७ पञ्चाशत् षष्टिभागाः ૩૪૨૬ अर्थात् ३४९६ - ६१ - ५७३ तथा च ३६६० ÷ ६१=६० । अतः अ = है, में सम्पूर्णमेलनेन ४७१७९, अतउक्तम् एकस्य च षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः । मूले च--' इहगयस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं अऊणासीते य जोयणसए सत्तावण्णाए सहिभागेहिं जोयणस्स सभागं च एगहिहा छेत्ता अउणावीसाए चुण्णियाभागेहिं' इत्यादि मूलोकं सर्वं गणितशा उपपन्नं भवति ॥ 'से क्खिमाणे सूरिए दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडल उवसंकमित्ता चारं चरs' स निष्क्रामन् सूर्यो द्वितीयेऽहोरात्रे अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति । - स भ्रमन् सूर्यो निष्क्रामन् सर्वाभ्यन्तरान्मण्डलाद् बहिर्गच्छन् द्वितीयेऽहोरात्रे नूतनस्य सम्बत्सरस्य द्वितीयेऽहोरात्रे, अभ्यन्तरं तृतीयं मण्डलम् - अभ्यन्तराद् द्वितीयादपि नहीं होती अतः साठका भाग लाने को छेद राशी इकसठ रखी जाती है उससे भाग देने से साठिया सतावन भाग है अर्थात् ३४९६÷६१=५७ तथा ३६६०÷६१=६० अतः में सबके संपूर्ण मिलाने से ४७१७९, अतः कहा है कि एकसाठका भाग सत्क इकसठिया इक्कीस भाग मूल में तो ( Terra मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं अरुणासीते य जोयणसए सत्तावण्णाए सद्विभागेहिं जोयणस्स सहिभागे च एगडिए छेत्ता अउ - णावीसाए चुण्णियाभागेहिं ) इत्यादि मूलमें कहा हुवा गणितपद्धति से सिद्ध हो जाता है । २४०६ 419 उ (सेrिranमाणे सूरिए दोच्चसि अहोरत्तंसि अभितरं तच्च मंडल उवसंकमित्ता चारं चरइ) निष्क्रमण करता हुवा सूर्य दूसरे अहोरात्र में अभ्यंतर के तीसरे मंडल में उपसंक्रमण करके गति करता है, भ्रमण करता हुवा सूर्य सर्वाभ्यन्तर मंडल से बाहर निकलकर नवीन संवत्सर के दूसरे अहोरात्र में સંખ્યા થતી નથી. તેથી આઠના ભાગ લાવવા એકસઠની છેદ્ય રાશી રાખવામાં આવે છે. તેનાથી ભાગ કરવાથી સાઠિયા સત્તાવન ભાગ પૃષ્ઠ અર્થાત્ ૩૪૯૬૦-૬૧=૫૭ તથા ३६६०÷११=६० ते આ બધાને સંપૂર્ણ અંક સાથે મેળવવાથી ४७१७८५७, થાય છે, જેથી કહેલ છે કે એક સાઠિયા ભાગ સહિત એકસડિયા એકવીસ लोग भूसभा ( इह्गयस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसए सत्तावण्णाए सट्टिभागेहिं जोयणस्स सट्टिभागं च एगट्टिए छेत्ता अउणावीसाए चुण्णियामागे हिं) ઈત્યાદિ મૂળમાં કહેલ ગણિત પદ્ધતિથી સિદ્ધ થાય છે. ૧ ૯ (से मिमाणे सूरिए दोच्चंसि अहोरतंसि अभिंतरं तच्च मंडल उवसंकमित्ता चारं ચરરૂ) નિષ્ક્રમણ કરતે સૂર્ય ખીજા અહેારાત્રમાં અભ્યંતરના ત્રીજા મ ́ડળમાં ઉસક્રમણ કરીને ગતિ કરે છે. અર્થાત્ ભ્રમણ કરતા સૂર્ય સર્વાભ્યતરમંડળની બહાર નીકળીને નવીન ८ इन શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy