SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् मनुष्याणां सप्तचत्वारिंशता योजन सहस्ररे कोनाशीतम् - एकोनाशीतेन - एकोनाशीत्यधिकेन योजनशतेन सप्तपञ्चाशतापष्टिभागै रेकं च षष्टिभागमेकषष्टिधा छित्वा ४७१७९. तस्य सत्कै रेकोनविंशत्या १९ चूर्णिका भागैः - सूक्ष्मविभागैः सूर्यचक्षुः - स्पर्श - दृष्टिपथं शीघ्रमागच्छति । तथा चास्मिन् मण्डले मुहूर्त्तगतिपरिमाणं पञ्च योजनसहस्राणि एकपञ्चाशदधिके द्वे शते सप्तचत्वारिंशच्च पष्टिभागा योजनस्य ५२५१ इति भवति । 'तया णं दिवसराई तव' तदा खलु दिवसरात्री तथैव ॥ - तदा-सर्वाभ्यन्तरद्वितीयमण्डलसञ्चरणकाले खलु दिवसरात्री - दिनरात्रिप्रमाणे, तथैव-प्रागुक्तवदेव भवतः, अर्थाद् द्वाभ्यां मुहूकषष्टिभागाभ्यामूनोऽष्टादशमुहर्त्तप्रमाणो दिवसो भवति, तथा च द्वाभ्यामेकपष्टिaritrate द्वादशमुहूर्त्तप्रमाणा रात्रिर्भवतीति, तेन दिवसस्यार्द्धम् एकषष्टिभागेन हीना संचरणकाल में इस भरतक्षेत्र के मनुष्य को (यहाँ पर मनुष्य शब्द में जातिवाचक होने से एकवचन कहा है) अतः मनुष्य लोक में स्थित मनुष्यों को तालीस हजार एकसो उन्नासी योजन तथा एक योजन के साठिया सतावन भाग तथा एक साठ के भाग को इकसठ से छेद देकर ४७१७९ - इसके संबधित उन्नीस १९ चूर्णिका भाग से माने सूक्ष्म भागों से सूर्य शीघ्र दृष्टि गोचर होता है । इस मंडल में मुहूर्त गतिपरिमाण पांच हजार दोसो इकावन तथा एक योजन का सठिया सुडतालीस भाग ५२५१ इस प्रकार होता है (तया णं दिवसराई तहेव ) सर्वाभ्यन्तर के अनन्तरवें दूसरे मंडल के संचरण समय में दिवस रात्री का परिमाण पूर्वकथित प्रकार से ही होता है अर्थात् मुहूर्त के इकसठिया दो भाग न्यून अठारह मुहूर्त प्रमाणवाला दिवस होता है तथा इकसठिया दो भाग अधिक बारह मुहूर्त प्रमाण वाली रात्री होती है तथा दिवस का अर्धा भाग इकसठियां भाग हीन नव मुहूर्त होते हैं ९ उसको ३३५ સંચરણ કાળમાં આ ભરતક્ષેત્રના મનુષ્યને (અહીંયાં મનુષ્ય શબ્દમાં જાતિ વાચક હાવાથી એકવચનના પ્રયોગ કરેલ છે.) તેથી મનુષ્ય લોકમાં રહેલા મનુષ્યાને સુડતાલીસ હજાર એક સે આગણ્યાશી યાજન તથા એક ચેાજનના સાઢિયા સત્તાવન ભાગ તથા એક સાઠેના ભાગને એકસઠથી છેદીને ૪૭૧૯૫૪ તથા તેના સબંધિત ૧૯ એગણીસ ચૂર્ણિકા ભાગથી અર્થાત્ સમભાગેાથી સૂર્ય શીઘ્ર દૃષ્ટિગેાચર થાય છે. આ મંડળમાં મુહૂત ગતિનું પરિમાણુ પાંચ હજાર ખસે એકાવન તથા એક ચેાજનના સાઠિયા સુડતાલીસ ભાગ પ૨૫૧૪ या प्रमाणेनु थाय छे. (तया णं दिवसराई तद्देव) सर्वास्यतरनी पंछीना जीन मंडजना સંચરણ સમયમાં દિવસરાત્રીનું પરિમાણુ પૂર્વ કથિત પ્રકારથી થાય છે. એક મુહૂર્તના એકસડિયા એ ભાગ એછા અઢાર મુહૂત પ્રમાણના દિવસ હાય છે. તથા એકસડિયા ખે ભાગ વધારે ખાર મુહૂત પ્રમાણની રાત્રી હાય છે. તથા દિવસના અર્ધાં ભાગ એકસયિા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy