SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३३४ सूर्यप्रज्ञप्तिसूत्रे तदाऽपि भवति यथोक्तमत्रमण्डले मुहूर्त्तगतिपरिमाणं, यथा पूर्वमण्डलस्य मुहूर्त्तगतिपरिमाणं ५२५१ ततो वृद्धिमानम् हैं तयोर्योगः ५२५१ + =५२५१ इत्युपपद्यते यथोक्तमत्र मुहर्तगति परिमाणमिति । अथात्रापि दृष्टिपथप्राप्तताविषयं परिमाणं परमार्थतः कथयति ' तया णं इहगयस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणस सत्तावण्णा सहभागेहिं जोयणस्स सद्विभागं च एगडिहा छेत्ता अऊणावीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छन्' तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहस्रे रेकोनाशीतं च योजनशतं सप्तपञ्चाशता पष्टिभागे योजनस्य षष्टिभागं च एकषष्टिधा छित्वा एकोनविंशत्या चूर्णिकाभागैः सूर्यचक्षुः स्पर्श शीघ्रमागच्छति ।। - तदा - सर्वाभ्यन्तरानन्तरद्वितीयमण्डलसञ्चरणसमये, खल-इति निश्चितम् इहगतस्य मनुष्यस्य, इत्यत्र जातावेकवचनम् इत्यतः, इह - मर्त्यलोके गतानां - स्थितानां जाय तो भी यहां पर मुहूर्तगतिपरिमाण यथोक्त प्रकार से हो जाता है जैसे कि पूर्व मंडल का मुहूर्तगतिपरिमाण ५२५१ उसका वृद्धिमान सठिया अठारह भाग उन दोनों को जोड देनेसे ५२५१+ - ५२५१० इस प्रकार यहां पर मूहूर्त गतिपरिमाण उपलब्ध हो जाता है। यहां पर भी दृष्टिपथप्राप्तता विषयक परिमाण स्वाभाविक रीति से कहते हैं (तया णं इह यस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं अऊणासीते य जोयणसए सत्तावण्णाए सहिभागेहिं जोयणस्स सहिभागं च एगट्टिहा छेत्ता अऊणावीसाए चुण्णियाभागेहिं सूरिए चक्खुफास हव्वमागच्छइ) तब भरत क्षेत्रस्थ मनुष्यों को सैंतालीस हजार एकसो उन्नासी योजन तथा एक योजन का साठिया सतावन भाग तथा साठ भाग को इकसठ से छेदकर के उन्नीस चूर्णि का भाग से सूर्य शीघ्र चक्षुगोचर होता है यानी दृष्टिपथ को प्राप्त होता है । कहने का भाव यह है कि सर्वाभ्यन्तर के दूसरे मंडल के યથાક્ત રીતે મુહૂર્ત ગતિપરિમાણુ પર૫૧ રૃ થાય છે તેનુ વૃદ્ધિમાન ૧૬ સાઠિયા અઢાર ભાગ થાય છે,એ બેઉને મેળવવાથી પ૨૫૧૯ + ૬ ૫૨૫૧૪ એ રીતે અહીંયાં મુહૂત ગતિનું પરિમાણુ પ્રાપ્ત થઈ જાય છે. અહીંયાં પણ દૃષ્ટિપથપ્રાપ્તતા સંબંધી પરિમાણુ સ્વાભાવિક રીતે કહેલ છે. ( तया णं इहगयरस मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं अऊणासीते य जोयणस सतावण्णा सट्टिभागेहिं जोयणस्स सट्टिभागं च एगडिहा छेत्ता अऊणावीसाए चुण्णिया भागेहिं सूरिए चक्खुफासं हव्वमागच्छइ) त्यारे लरतक्षेत्रमा रहेला मनुष्याने सुडतालीस હજાર એક સે આગણ્યાશી ચેાજન તથા એક ચેાજનના સાચિા સતાવન ભાગ તથા સાઠે ભાગને એકસઠથી છેદીને ઓગણીસ ચૂર્ણિકા ભાગાથી સૂર્ય શીઘ્ર ચક્ષુગાચર થાય છે. અર્થાત્ દૃષ્ટિપથ પ્રાપ્ત થાય છે. કહેવાને ભાવ એ છે કે-સર્વાંતરના ખીજા મંડળના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy