SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३३२ __सूर्यप्रज्ञप्तिसूत्रे ननस्य-नूतनस्य संवत्सरस्य-वर्षस्य प्रथमे अहोरात्रे अभ्यन्तरानन्तरं-सर्वाभ्यन्तरस्य मण्डलस्यानन्तरं द्वितीयं मण्डलमुपसंक्रम्य-द्वितीयं मण्डलमादाय चारं चरति । 'ता जया णं सूरिए अभितराणंतरं मण्डलं उवसंकमित्ता चारं चरइ, तया णं पंच पंच जोयणसहस्साई दोण्णि य एकावण्णे जोयणसए सीतालीसं च सद्विभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ' तावद् यदा खल सूर्यः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु पश्च पञ्च योजनसहस्राणि द्वे च एकपञ्चाशतं योजनशतं सप्तचत्वारिंशतं च पष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति । तावत्-तत्र मुहूर्तगतिविचारविषये, यदा-यस्मिन् समये खल-इति निश्चितं सूर्यः अभ्यन्तरानन्तरं-सर्वाभ्यन्तरस्य मण्डलस्यानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति-द्वितीयमण्डले भ्रमति, तदा खलु पञ्च पञ्च योजनसहस्राणि, द्वे च-द्वे योजनशते, एकपञ्चाशतम्-एकपञ्चाशदधिके सप्तचत्वारिंशतं च षष्टिभागान् ५२५१ योजनस्य एकैकेन मुहूर्त्तन-प्रतिमुहूर्तगत्या गच्छति-भ्रमति, अत्रापि धूलीकर्मणा गणितं यथाप्रथम अहोरात्र में सर्वाभ्यन्तर मंडलको प्राप्तकरके गति करता है 'ता जया णं सरिए अभितराणंतरं मंडलं उपसंकमित्ता चारं चरई' तयाणं पंच पंच जोय. णसहस्साई दोणिय एकावण्णे जोयणसए सीतालीसं च सहिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छई' जब सूर्य अभ्यन्तरके अनन्तरवर्ति मंडल में उपसंक्रमण करके गति करता है तब पांच पांच हजार दोसो इक्कावन योजन तथा एक योजनका साठिया सुडतालीस भाग एक एक मुहूर्त में गमन करता है। कहने का भाव यह है कि मुहर्तगतिके विचारविषयमें जिस समय सर्वाभ्यन्तर मंडलके अनन्तर के दूसरे मंडल में उपसंक्रमण करके सूर्य गति करता है याने दूसरे मंडल में भ्रमण करता है, तब पांच हजार दोसो इक्कावन योजन तथा एक योजनका संतालीस इकसठिया भाग एक एक मुहूते में-प्रति मुहूर्त में भ्रमण करता है, यहां पर भी धूलिकम से गणितप्रक्रिया इस प्रकार से हैનવીન સંવત્સરના પહેલા અહેરાત્રમાં સર્વાત્યંતર મંડળની પછીના બીજા મંડળમાં ઉપसंभ शने मेटले मी मने प्राप्त प्रशने गति ४२ छे. (ता जया णं सूरिए अभितराणंतरं मंडलं उबसंकमित्ता चारं चरइ, तया णं पंच पंच जोयणसहस्साई दोणि य एकावण्णे जोयणसए सीतालीसं च सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ) न्यारे सूर्य સમીપસ્થ મંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે. ત્યારે પાંચ પાંચ હજાર બસે એકાવન જન તથા એક એજનના સાઠિયા સુડતાલીસ ભાગ એક એક મુહૂર્તમાં ગમન કરે છે. કહેવાને ભાવ એ છે કે-મુહૂર્તગતિના વિચારવિષયમાં જ્યારે સૂર્ય સભ્યતર મંડળના પછીના બીજા મંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે. એટલે કે બીજા મંડળમાં ભ્રમણ કરે છે. ત્યારે પાંચ હજાર બસે એકાવન જન તથા એક એજનના સુડતાલીસ એકસઠીયાભાગ એક એક મુહૂર્તમાં ગમન કરે છે. અહીંયાં પણ ધૂલિકર્મથી ગણિત પ્રક્રિયા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy